________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [ पा० १ सू० १३५-१३६ ]
श० म० न्यासानुसन्धानम् - फलस्य० । फलस्येति मलके इति । स्वैरित्येवेति- फलजातीयानां फलजातीयजातिविवक्षयैकाचनेन प्रयोगः, तदाह - फलवाचिनां शब्दा रेवेति भावः । तथा च फलजातीयस्य प्राणिजातीयेन सह नामिति । जातौ विवक्षायामिति - यद्यपि जाति-जातिविवक्षया बहुत्वयोगेऽपि न भवति समासः समाहार इत्याह-विवक्षायामेकवचनमेव युक्तं जातेरेकत्वात्, एकेनैव बहूनां । बदरशृगालाः इति - तथा चेतरेतरयोग एवेति ॥३. १. १३५.॥ 6 बोधायैव च जातिर्विवक्ष्यत इति जातौ विवक्षायां बहुत्वे । वर्तमानत्वमनुपन्नमिति प्रतिभाति, तथापि जातिप्राधान्ये सति जातौ व्यक्तिद्वारकबहुत्वसंख्यान्वयविवक्षायामिति तात्पर्यात् । अयमाशय:- जातौ साक्षात् संख्यान्वयविवक्षायामेकवचनमेव प्रयुज्यते ' देवः पूज्यः' इत्यादिवत् तस्यामेव व्यक्तिद्वारक10 संख्यान्वयविवक्षायां व्यक्तीनां बहुत्वेन बहुवचनमपि भवति, यथा तत्रैव 'देवाः पूज्याः' इति । तथा च यदा जातौ व्यक्तिद्वारकबहुत्वसंख्या विवक्षिता स्यात् तदानेनैकवद्भावः, यदा च जातिगता संख्यैव विवक्षिता तदा 'बदरामलके' इत्येव, एकवचनेन विग्रहादितिफलति । विगृह्योदाहरति वदराणि 15 चामलकानि चेति विग्रहः, बदर्या विकारः फलं - बदरम् ‘हेमादि° [ ६. २, ४५. ] इलन्, आमलक्या विकारः फलम् - | आमलकम्, “दोरप्राणिनः " [ ६. २. ४९ ] इति मयट् - द्वयोरपि “फ्ले” [ ६. २. ५८. ] इति लुप्, अत्र हि तजाती, यान्येव बहुत्वविशिष्टानि बदराणि चामलकानि चेति भवत्येकव20 द्भावः - बदरामलकमिति । एवं कुवलानि उत्पलानि चामलकानि चेति विग्रहे - कुवलामलकमिति ।
|
२४०
अप्राणिपश्वादेः । ३ । १ । १३६ ।।
त० प्र० बहुत्व इति निवृत्तं पूर्वयोगारम्भात्, प्राणिभ्यः पश्वादिसूत्रो केभ्यश्च येऽन्ये द्रव्यभूताः पदार्थास्तेषां जातौ वर्तमानानां शब्दानां स्वैर्द्वन्द्र एकः - एकार्थो भवति । धारा च शस्त्री च-आरा-शस्त्रि, धाना च शष्कुलि च-धानाशष्कुलि, एवं - युग वरत्रम्, कुण्ड-बदरम् तरुशैलम् 150 जातावित्येव ? विन्ध्य हिमालयौ, नन्दक-पाञ्चजन्यौ, जातिविवक्षायामयं विधिः; व्यक्तिविवक्षायां तु यथाप्राप्तम् - क्षारा-शस्त्रि, आरा-शख्याविमे । प्राणिपश्वादिजातिवर्जनं किम् ? ब्राह्मण-क्षत्रिय-विट्शूद्राः, ब्राह्मण-क्षत्रिय-विट्शूद्रम् ; गोमहिषौ, गो-महिषम्, दधि घृते, दधि घृतम्, पृक्ष- यौधी २, 55 कुश-काशा२, ग्रीहि-यवीर, रुरु-पृषतौर, हंस-चक्रत्राकौर अश्वरथोर । भप्राणीति प्राणिनो द्रव्यस्य पर्युदासेनाप्राणिनो द्रव्यस्य ग्रहणादिह न भवति-रूप-रस- गन्ध-स्पर्शाः, उत्क्षेपणाऽपक्षेपणाss कुचन प्रसरण - गमनानि । स्वैरित्येव ? बदरशृगालौ ॥ १३६ ॥
45
60
पदकृत्यं पृच्छति - फलस्येति किमिति - " जाती” इत्येव सूत्रमस्तु व्यक्तिद्वार कबहुत्वविशिष्टायां जाती विवक्षिता यामेकवद्भावो भवतीत्यर्थाश्रयणाद् 'बदरामलकम्' इत्यादिसिद्धेरिति 25 प्रश्नाशयः प्रत्युदाहरणेनोत्तर यति ब्राह्मणक्षत्रियाः इति - ब्राह्मणाश्च क्षत्रियाश्चेति विग्रहः, अत्रापि चैकत्वं स्यात् तनिवारणाय 'फलस्य' इति वक्तव्यमित्युक्त्तराशयः । पुनः पृच्छति - जाता विति किमिति-व्यक्तिद्वारकमेव जातो बहुत्वं विवक्षितं चेद् व्यक्तिबहुत्वतः फलतः प्रवृत्तिनिमित्तं लभ्यते, तथा च 'जातो' इति 30 व्यर्थमिति प्रष्टुराकूतम् ; व्यक्तिद्वारके बहुत्वे सत्यपि जातिप्राधान्य
|
65
श० म० न्यासानुसन्धानम् - अप्राणि० । “तरुतृण०" [३. १. १३३. ] इत्यतोऽनुवर्तमानं 'बहुत्वे' इतीह नेह सम्बध्यते, ततश्चैकवचनान्तेनापि विग्रहे सूत्रमिदं प्रवर्तत इत्याशयेनाह बहुत्व इति निवृत्तमिति । तत्र हेतुमाहपूर्वयोगारम्भादिति पूर्वी योगः 'फलस्य जाती' इति सूत्रम्, तदारम्भोऽस्य बहुत्वे प्रवृत्तौ सत्यां निष्प्रयोजन एव, फलानामप्राणित्वस्य जातीपरत्वस्य च सत्त्वेनानेनैव तलक्ष्याणां सिद्धेः । न च तद्योगाभावे “जात” इत्यपि कुतो लभ्य, तदभावे च व्यक्तिपरत्वविवक्षायामपि सूत्रप्रवृत्त्यापत्तिरिति वाच्यम्, 'जाती' इत्यस्य प्रकृतसूत्र एव पाठः कार्य इत्याशयात् । तथा च तस्य 70 योगस्येतः पूर्वमारम्भादस्मात् तस्य कोऽपि विशेष इष्ट आचार्यस्येति प्रतीयते स चायमेव भवितुमर्हति यत् तत्र 'बहुत्वे'
।
,
एवैकवद्भावो यथा स्यान्न व्यक्तिप्राधान्य इत्येतदर्थं जातिप्रहणस्यावश्यकत्वमित्याशयेनोत्तयरति व्यक्तिपरचोदनायां मा भूदिति यत्र व्यक्तय एव प्राधान्येन विवक्षितास्तत्र मा भूदित्यर्थः, व्यक्तिपरा - व्यक्तिप्रधाना, चोदना-उक्तिरित्यर्थः । 36 पतानि बदरामलकानि तिष्ठन्तीति--अग्र स्थितिक्रिया | इत्यस्य सम्बन्धः इह च नेति । 'अप्राणिपश्वादेः' इत्यन्त्र . कर्तृत्वेनानुल्या निर्दिश्यमाना बदरामलकव्यकय एव, न तु । नञ्समासः, समस्तस्य नवश्व पर्युदासोऽर्थः पर्युदासश्व सहग्ग्राही, जातिः, तस्याः खातरूयेण कर्तृत्वाद्यभावात् । बहुत्व | तद्भिन्नत्वे सति तत्सदृश इत्यर्थात्, तत्र च * नजिव युक्तमन्य- 75 इत्येवेति-जातिप्रधान व्यक्तिमूलकबहुत्वे इत्येवेति भावः । सदृशाधिकरणे तथा ह्यर्थगतिः * इति न्यायः, नञ्युक्तं अन्यत्र च जातिगतैकत्वविवक्षायां प्रकृतसूत्र व्यापाराभावाद । तत्सदृशे * इति न्यायो वा मूलम् । एवं च प्राणिपश्वादिभिन्ना40 बैकल्पिकः समाहारो न्यायादेवेत्याह-बदरामलकं, बदरा | स्वत्सदृशाश्व पदार्था एतत्सूत्रोद्देश्यानि, प्राणिनः पश्वादयश्व
**