________________
१७८
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [पा० १, सू० १०० ] marriarrermirmirarammamimar कुत्सयति, तथेहापि विशेषणवृत्तिचौर्य विशेष्यवृत्तिवैयाकरणत्वं | जातिस्तु दण्डद्वारा पुंसि सम्बद्धदण्डत्वजातिर्न पुंसो विशेषणमपि कुतो न निन्दयति, विशेष्यविशेषणभावसाम्यादिति चेत् ? अत्राह- तु दण्डस्यैवेति । अत्रत्यो विचारोऽन्यत्र प्रपञ्चितः, इह विस्तरवैयाकरणत्वं तदपलक्षणमात्रमिति। वैयाकरणत्वं तु | भयानोच्यते । तस्योपलक्षणमेव केवलं योऽसौ वैयाकरणः स चौरः, यथा | प्रकृतमनुसरामः--'वैयाकरणश्चौरः' इह वाक्ये - चौरत्वस्य 45 5 यः कम्पते सोऽश्वत्थ इति, अत्र कम्पनमश्वत्थस्योपलक्षणम्। तद्वयक्तिकुत्साद्योतत्वेन तद्गतवैयाकरणत्वं न कुत्स्यते, तत्त्वं च चौरत्वदशायां व्याकरणाध्ययमस्य व्याकरगविज्ञानस्य वा विद्य- तस्य शब्दसाधनाक्षमत्वबोधकेनेव शब्देन निन्द्यते, शब्दमानत्वेनाविवक्षितत्वाद विशेषणत्वायोगादपलक्षणमात्रं तत | साधनक्षमोऽपि दुर्गतः सदसद्विवेकहीनः कदाचिचार्यमाचरतीति उपलक्षणं हि कार्यानन्वयि ब्यावर्तकं, विशेषणं तु कार्यान्वयि न वैयाकरणत्वं तद्विशेषणतया प्रकृतकार्योपयोगि। तथा च व्यावर्तकम्, “विशेषणं विशेष्येण"३. १. ९६.1 इति मन्त्र विशेषणसभासवाधकोऽयं समासो न भवति, तत्र चौरत्वं तु वैया-50 10 विशेषणपदं च व्यावर्तकमात्रपरम्, अतः 'तेनात्र विशेषणसमा- करणत्वस्य विशेषणभूतमेव, वैयाकरणो नामासा चौरोऽस्त्येवेति
सो भवति' इति वृत्तिवाक्येन सह न विरोधः, अन्यथा वैयाक- | विशेषणसमासे बाधकाभावः, तथा च चौरचेयाकरण इति प्रयोगः रणत्वस्योपलक्षणत्वे तदाश्रयस्य दयाकरणस्य चौरं प्रति विशेषण- | साधुः, प्रकृतसमासप्रवृत्ती च वैयाकरणचौर इति प्रयोगः स्यात्, स्वं कथं स्यादिति केषाश्चिदुक्तिः परास्ता वेदितव्या । वस्तुतस्तु । प्रवृत्तिनिमित्तनिन्दाविरहात् स नेष्ट इति निन्द्यमिति वक्तव्यमेवेति ।
वैयाकरणत्वस्य वैयाकरणांशे उपलक्षणत्वेऽपि चरित्वस्य तद्व्यः । पुनः पृच्छति-कुत्सनैरिति किमिति-निन्द्यस्य निन्दाहेतु-55 15क्तित्वावच्छिन्नं प्रति विशेषणत्वे क्षतिविरहेण तदाशव | भिरेव सहकार्यमिति तेरेव समासो भविष्यति, विफलं कुत्सनेनिर्मूलेति विज्ञयम् ।
रिति प्रश्नाशयः,प्रत्युदाहरणमुखेनोत्तरयति-कुत्सितो ब्राह्मणः केचित्तु विशेषणोपलक्षणयोर्लक्षणे इत्थमाहुः विद्यमान सद् इति-अत्र कुत्सितशब्दस्य निन्दाविषयवाचकत्वेऽपि निन्दाहेतुव्यावर्तक विशेषणम् , अविद्यमानं सत् परिचायकमुपलक्षणमि- त्वाभावात् तेन सह ब्राह्मगशब्दस्य समासो न भवति, कुत्सनग्रति । तथा च काकानां व्यावर्तकत्वसमानाधिकरण विद्यमानता-हणाभावे तु निन्यस्य येन केनापि समासे ब्राह्मणस्य निन्द्यत्वेन 60 20दशायां-काकवन्तो देवदत्तस्य गृहाः; अविद्यमानत्वसमाना
समासः स्यादेवेति भावः। नन्वनेन समासामावेऽपि “विशेषणं
विशेष्येण " [३. १. ९६.] इति विशेषणसमासः कुतो धिकरणपरिचायकतादशायां-काकैर्देवदत्तस्य गृहा इति प्रयोग
| नेहेति चेत् ? अत्राह-बहुलाधिकाराद विशेषणसमा व्यवस्था भवति, अत एव काशिकायामुपलक्षणतृतीया; 'कुरुणा
सोऽप्यत्र न भवतीति । अत्र मतान्तरमाह भवतीक्षेत्रम् , गुरुणा टीका' इत्युदाहरणे दत्ते, तंच 'अविद्यमानस्य
त्यन्ये इति-प्रकृते विशेषणसमासो भवतीत्यन्ये वैयाकरणा 65 कुरोः क्षेत्रम्, 'अविद्यमानस्य गुरोष्टीका' इति व्याख्यातवन्तः
मन्यन्ते, तदाकारमाह-कुत्सितब्राह्मणः इति । पापादीनां 25 प्रकाशकारादयः । अयमत्राशयः-यदा देवदत्तगृहे काका आसन्
खतो निन्द्यत्वेन निन्दाहेतुत्वाभावात् तैः सह समासप्रास्तिरेव पश्चादुदडीयन्त तदा काकावस्थानजनितोत्तृणवत्त्वं गृहेपूपलक्षि
नेत्याशयेन शङ्कते-अपापाद्यैरिति किमिति, पापमस्यास्तीति तम्, तत्र काकानां खावस्थानजन्योत्तणवत्त्वसम्बन्धेनोपलक्षण
मत्वर्थीये “अभ्रादिभ्यः" [७. २. ४६.] इत्यप्रत्यये पापादितृतीयावाच्यभूतेन गृहेष्वन्वयात् काकैः-काकावस्थानजनितो
शब्दः पापाचारिणि पुरुषे वर्तत इति तस्य निन्दाहेतुत्वमस्त्येवेत्यत 70 तृणवन्तो-देवदत्तस्य गृहा इति बोधादविद्यमानत्वेऽपि पूर्वो.
आह-पापवैयाकरणः इति-पापश्चासी वैयाकरणश्चेति 30 कसम्बन्धेन देवदत्तीयगृहपरिचायकत्वं काकानामबाधितमेव ।
विग्रहः, अत्रं च विशेषणसमास एव, न त्वनेन समासः, तेन तत्र काकोपस्थिति सत्तायां तु संयोगेन साक्षात्सम्बन्धेनैव काकानां
निन्द्यस्य वैयाकरणस्य विशेष्यस्या प्रथमोक्तत्वान्न प्राग् निपातः, ग्रहेष्वन्वयात काकाः सन्त्येषु गृहावात विद्यमानत्वलक्षणास्त्य- अपापायरित्यस्याभावेत प्रकतसत्रेण समासे विशेष्यस्य प्रथमोक्तर्थस्य सत्त्वेन मत्वर्थी यप्रत्ययस्य प्राप्तिरिति काकवन्तो देवदत्तस्य | स्वात प्राग निपाते वैयाकरणपाप इत्येव प्रयोगः स्यादिति भावः175 गृहा इत्युचितमेव । तथा च साक्षात्सम्बद्ध विशेषणं परम्परया
एवम्-अणकवैयाकरणः इति-विशेषणसमासोऽयम् , अणक35 सम्बद्धमुपलक्षणमिति स्थितम्, तथा चोकम्
थासो वैयाकरणश्चेति विग्रहः, अणकशब्दः गये वर्तते, “कुपूय"व्यावर्तनीयमधितिष्ठति यद्धि साक्षा
कुत्सिताऽवद्य-खेट-गो-ऽणकाः समाः इत्यमरः, शेषं देतद् विशेषणमतो विपरीतमन्यत् । .
प्रागिवावसेयम् ; न च पापादिशब्दास्तद्यक्तिनिन्दाहेतव एव, न दण्डी पुमानिति विशेषणमत्र दण्डः,
तु प्रवृत्तिनिमित्तनिन्दाहेतव इति नानेन समासप्राप्तिरिति चेत् ? 80 पुंसो न जातिरनुदण्डमसो च तस्य ।। १॥" इति । | अत्राह-प्रवृत्तिनिमित्तमेव कुत्स्यते इति-वैयाकरणत्वाव 10 अयमर्थः- दण्डी पुमानित्युक्त दण्डस्य साक्षात् पुंसा व्यावर्त- | पापादिशब्दैः कृत्स्यते. अधीतस्यानाभ्यसनरूपं हि पापं तेषु
नीयेन सम्बन्धाद् विशेषणत्वम्, अनुदण्डः -दण्डानुगता । विद्यत इति व्याकरणाध्ययनरूपं वैयाकरणत्वमेव निन्द्यत इति