________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
नस्य मत्वे ‘लम्बू’ धातोः प्रेण योगे ते प्रत्यये शवि च - प्रलम्बते, "अर्थणि उपयाचने” इति 'अर्थ' धातोः प्रेण योगे णिचि तेप्रत्यये शवि गुणेऽयादेशे सन्धौ च प्रार्थयते, “जि ज्रि अभिभवे” 'इति 'जि' धातोर्विना योगे “परा-वेजै:" [ ३.३.२८. ] इत्या | चोपसर्गसंख्यावृद्धावर्थावगतवपि भेद इति नानर्थक्यमुप5त्मनेपदे तेप्रत्यये शचि गुणेऽयादेशे च विजयते, "ज्ञांश सर्गान्तराणाम् । तथा 'न व्यवहितः' इत्यत्र व्यवहितपदं 45 अवबोधने" इति 'ज्ञा' धातोर्विना योगे तिवि श्रायां “जा प्राद्यन्यव्यवधानपरं, विजातीयस्यैव व्यवधायकत्वदर्शनादिति ज्ञा-जनो०”[ ४. २. १०४ ] इति जादेशे च विजानाति, ह्यादिषु धात्वव्यवहितप्रथमादिना द्वितीयादीनां व्यवधानेऽपि 'न "मील० निमेषणे" निमेषणं संकोचः, इति 'नील' धातोर्निना योगे व्यवहितः' इति नियमश्चारितार्थं भजते । तिवि शवि च- निमीलति, “खजु गतिवैकल्ये" उदित्त्वान्नागमे 10 नस्य च नत्वे ‘खञ्’धातोर्निना योगे तिविशविच-निखञ्जति, “रजी रागे" अस्य निना योगे तिवि शवि “अकटू घिनोव०" [ ४. २. ५०. ] इति नकारलोपे च निरजति, अत्र अकारदर्शनेऽपि " नकारजावनुस्वार-पञ्चमौ धुटि धातुषु” इति नकारस्य नत्वमिति तस्य लोपः । एषु सप्तस्वप्युदाहरणेषु धातुपाठपठितार्थ15 मात्रबोधात् प्रादीनामनधिकार्धनोधकत्वरूपमनर्थकत्वमव
अथ धातूपसर्गसम्बन्धस्य प्रकरणात् तत्र धातोः पूर्वमुपसर्गयोग उत क्रियानिर्वर्तककारकवाचिप्रत्ययेन तन्निमित्तेन व कार्येण 50 योग इति सन्देहे निश्चेतुं प्रक्रमते अथ किं धातुरित्यादिना । क्रियाविशेषकेण धातुना सामान्येनाभिहितायाः क्रियाया विशिष्ट रूपस्याधायकेन, उपसर्गेण उत अथवा, साधनाभिधायिना साधनं कर्यादिकारकं, तदभिधायिना - तद्वाचकेन, प्रत्ययेनः । अत्र मतान्तरमाह - साधनेनेति केचिदिति पूर्व 55 धातुः साधनेन युज्यते इति केचिदाहुरिति शेषः । तत्र हेतुमाहसाधनं हि क्रियां निर्वर्तयतीत्यादि । भयमाशयः- उपसर्गे हि धात्वर्थंरूपक्रियाया विशेषकः, क्रिया च साध्यखरूपा साधनेन
१०
[ पा० १ सू० १]
हरति, आङा योगे त्वाहरति, अत्रैकः प्रादिः व्याहरती - त्यत्र द्वौ, अभिव्याहरतीत्यत्र त्रयः, समभिव्याहरतीत्यत्र चत्वारः प्रसमभिव्याहरतीत्यत्र च पञ्चेति । भव
सेयमिति ॥ ४ ॥
नन्वेवं प्रादीनां चतुर्धा विभजनं यदुपवर्णितं तन्न चारु साङ्कर्यात्, तथाहि द्वितीयप्रकारे प्रदर्शितस्य 'अधीते' इत्यादेश्व तुर्थप्रकारे समवतारातू यतस्तत्रोपवर्णितस्याधिकार्थानव-निर्वर्त्यते, अनिर्वृत्त स्वरूपायाश्च तस्याः पदार्थान्तरेणान्वयेऽयोग्य20 बोधकत्वरूपानर्थक्य स्यात्रापि सद्भावः एवं द्वितीयप्रकारे दर्शितस्य 'भाचामति' इत्यस्यादनभिन्नत्वे प्रथमप्रकारेऽदनविशेषत्वे चाचमनस्य तृतीयप्रकारे समवतारादिति चेत् ? उच्यतेस्वविरहे यमर्थं धातुरभिदधाति तमर्थ प्रबाध्य विपरीत मर्थ मर्थान्तरं वा यो द्योतयेत् तत्र प्रथमप्रकारः, स्वसन्निधानेऽर्थकृत
त्वात् । तदाह अभिनिर्वृत्तस्य चेति । च पुनः, अभि-60 निर्वृत्तस्य साधनसम्बन्धेन लब्धस्वरूपस्य क्रियारूपस्यार्थस्य, विशेषः प्रकर्षादिरूपः, उपसर्गेण प्रादिना, वक्तुं बोधयितुम्, शक्यः, असतो विशेषयितुमशक्यत्वादिति भावः । एतन्मतं प्रतिवतुमाह- तदयुक्तमिति । कुत इत्याह-यो हीत्यादि । हि
|
25 वैलक्षण्यं भवतु वा न वा, किन्तु येन सह धातोर्नित्यं योगस्तत्र | यतः, यो धातुपसर्गयोः, अभिसम्बन्धः विशेष्यविशेषण - 65 द्वितीयप्रकारः, स्वविरहे योऽर्थस्तमेव यो विशेषयति तत्र | भावविशेषरूपः तम् अभ्यन्तरीकृत्य [ पूर्व ] स्वबोध्यं तृतीय प्रकारः, स्वविरहे स्वसन्निधाने च यत्रक एवार्थस्तत्र चतुर्थः कृत्वा धातुः साधनेन युज्यते साधनेन कर्त्रादिना प्रकारः, इत्येवं विभागतात्पर्यान्न कश्चिद् दोषः, 'अधीते' इत्यादौ तद्बोधकप्रत्ययेन तनिमित्तकेन कार्येण च सम्बध्यते, कुत 'आचामति' इत्यादी चाविना आवा रहितस्य प्रयोग एव इत्याह- यस्माद् विशिष्टैवेति-उपसर्गद्योत्यार्थविशेषितैव क्रिया 30 नास्तीति का तत्रार्थचर्चा ? । 'प्रादिः' इत्येकवचनेन प्रत्येकमेव साधनेन साध्यते, हि यतः, साधनाल्लब्धस्वरूपा साधन - 70 प्रादयो धातोः प्राक् प्रयुज्यमाना उपसर्गसंज्ञा भवन्तीत्यर्थ- सम्बन्धप्रयोज्य स्वरूपलाभवती सदी, अन्यतः उपसर्गात्, स्यावगती प्रतिप्रयोगमेक एव प्रादिः प्रयुज्येतेत्याशङ्कापनोदाय विशेषम् उपसर्गसम्बन्धप्रयोज्यं विशेषं न लभते इत्यन्वयः । स्पष्टयति- एषां चा पञ्चभ्यः प्रायेण प्रयोगो भवतीति निगमयति-तस्मादिति । एकमारभ्य पञ्चसंख्यापर्यन्तं यथायथमर्थावबोधाय प्रयोगो 35 भवतीत्यर्थः । तत्र निमित्तं किमित्याह-प्रायेणेति बाहुल्येन तथाप्रयोगाणामुपलभ्यमानत्वमेव तत्र हेतुः, नान्यत् किचिदिह : विनिगमकमिति भावः । प्रयुज्यमानशब्दानामेव व्याकरणेनान्वाख्यानं विधीयते, दृश्यते च तत्र तत्रोपसर्गाणां तथाप्रयोग बाहुल्येनेति तदेव खीक्रियत इति तत्त्वम् । तदेवोदाहरति
एतादृशसिद्धान्त फलमाह --समस्करोदित्यादिना, अयं भावः - सम्पूर्वस्य कृधातोः स्सटि यस्तन्या दिवि उ-गुणा- Sडामादी 75 कृते - समस्करोदिति रूपं भवति, अत्र पूर्वं धातोरुपसर्गसम्बन्धेन पूर्वोपस्थिततयाऽन्तरङ्गत्वात् “सम्परेः कृगः स्सट [ ४४९१] इति प्रथमं स्सटि पश्चात् 'स्कृ' इत्यस्यादावटि समस्करोदिति भवति, पूर्व साधनसम्बन्धे तु तत्कार्यस्याटोsन्त
40 आहरतीत्यादिना । "हंग् हरणे” अस्य तिवि शवि गुणे च-रत्वेन पूर्वमटि तसः 'अकृ' इत्यस्य स्सटि संस्करोदित्यनिष्टं 80