________________
[द्वितीयोल्लासे न्यायः २६] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । mmmmwariwww.marwarimirror पदान्तत्वं ज्यपदिश्यते तर्हि तस्य "वेदसहश्रुता" [३.२. | इर्यस्य तस्येत्यर्थे सि 'परमेः' इति रूपं भवति, अस्य न्यायस्य ४१.] इत्यात्वे 'अमान्द्रो' इति रूपं स्यात्, यदि तूत्तरपदा-नित्यत्वे तु पूर्वमिकाररूपस्योत्तरपदस्य "डित्यदिति" [.. दित्वं व्यपदिश्यते तर्हि पूर्वपदस्य 'अन्' इत्येवंरूपतया तद- ४.२३.] इत्येत्वरूपमुत्तरपदकार्यमेव प्रथम स्यादिति 'परमः' न्तस्य नस्यात्वे-अगेन्द्राविति स्यादित्युभयथापि दोष एव | इत्यनिष्ट रूपं प्रसज्येतेति एतच्च व्याख्यान प्राचामनुरोधेन । स्यात् , ततश्च पूर्वमात्वरूपं पूर्वपदकार्यं कृत्वा पश्चात् प्राप्तस्य | वस्तुतस्तु वैयाकरण इत्यादावेदागमस्यादिस्वरवृद्धेर्वा न पूर्व-45 "अवर्णस्येवर्णादिना" [१.२.६.1 इत्येत्वस्य सन्धिका- पदकार्यत्वम् , पूर्वपदमुच्चार्य विहितकार्यस्यैव पूर्वपदकार्यत्वौयस्य प्रवर्तनादिष्टरूपस्य सिद्धिरिति । उत्तरपदकार्यस्य पूर्व चित्यादिति वृद्धिप्राप्तौ सत्यामित्याश्रयगेनैतन्यायपूर्वाशज्ञाप्रवृत्ती ज्ञापकं तु "आतो नेन्द्रवरुणस्य" [७. ४. २९.]! पनासंभवः । न चैवं परमायमित्यत्रायमादेशस्याप्युत्तरपदका
इति सूत्रेणोत्तरपदस्य वृद्धिप्रतिषेधनम् , तथाहि-अग्नेन्द्रौ देवते | यत्वाभावेन तत्रैतम्यायाप्रवृत्तावनिष्ट रूपं स्यादिति वाच्यम्, 10 अस्येत्यर्थे "देवता" [६. २. १०१.] इत्यणि-आग्नेन्द्र तत्रोत्तरपदमुथार्य विहितत्त्वाभावेऽपि वस्तुत उत्तरपदभूतस्येद-50
सूक्तमित्यत्रैतन्यायपूर्वाशेन पूर्वपदकार्यस्य प्रथमप्रवृत्तेः साधि- | शब्दस्य कार्यविधानात् , "वृद्धिः स्वरेष्वादेः" [७. ४. १.] तत्वेन “वेदसहश्रुता०" [३. २. ४१.] इत्यनेनाप्नेरिकार- | इति वृद्धिस्तु समुदायावयवस्य स्वरेष्त्रादिभूतस्य स्वरस्य स्यात्वे कृते पश्चादणि परे"देवतानामास्वादौ"[७.४.२८.] | विधीयते न तु पूर्वपदादिभूतस्य पूर्वपदस्य येति ततो भेदात् । इत्युभयपदवृद्धौ प्राप्तायामनेनोत्तरपदस्य वृद्धिनिषिध्यते । स | विज्ञान 'वैयाकरण' इत्यादावेतन्यायपूर्वाशे स्वीकृते सन्धि15च व्यर्थ एव, यत इन्द्रशब्दे तावद् द्वौ स्वरौ, तत्र प्रथमः | कार्यात् पूर्व स्वरेन्वादिस्वरस्य वृद्धौ ‘वै आकरण' इत्यवस्था- 55
सन्धिनाऽपहृतः, एतन्यायाभावे “अवर्णस्येवर्णादिना” | यामायादेशे ततः पदान्ताद् यकारात् पूर्वस्थस्याकारस्यैकारा[१. २. ६.] इत्येत्वस्यान्तरङ्गत्वात् प्रवृत्तः, द्वितीयश्चाणि | दशेऽपि रूपसिद्धौ ‘तत्प्राप्तौ सत्याम्' इति वृद्धिप्राप्तिपूर्वक परे परत्वाद् “अवर्णवर्णस्य" [७. ४. ६८.] इति लुप्यते, तद्वाधकरूपरवमैदागमस्याश्रयितुमनावश्यकम् , इति ज्ञापिततश्चन्द्रशब्दस्य स्वररहितत्वाद् बृद्धिप्राप्ते रेवाभावात् तस्य | तेऽपि स्वांशे चारितार्थ्याभाव एवेति विशदतया विवेचितं 20वैयर्थ्य स्पष्टमेव । तथा च व्यर्थीभूय स निषेधो ज्ञापयति- विवरणे ॥ २६॥
पूर्वमुत्तरपदकायें कृते पश्चात् सन्धिकार्यमिति । तथा चेन्द्रशब्दस्याद्यस्वरस्य वृद्धिप्राप्तिर्निराबाधेति तसिषेधस्य स्वाशे
| पूर्वं पूर्वोत्तरपदयोः कार्य कार्य पश्चात् चारितार्थ्यम् । फलं चास्यांशस्य-परमायमिति, अन्न परमश्चा
सन्धिकार्यम* ॥ २६॥ सावयमित्यर्थे कर्मधारयाधिकारस्थे "सन्महत्परमोत्तमोत्कृष्टं त०-सन्धिकार्येण पूर्वोत्तरपदयोर्वर्णस्यापहारेण तस्य 25 पूजायाम्"[३. १. १०७.] इति समासे 'परम+इदम् सि] विकलतापत्त्या तन्निमित्तकार्यस्याभावप्रसझे प्राप्तेऽयं न्याय
इति स्थिती "अवर्णस्येवर्णादिना" [.२.६.] इत्येत्वे | आरभ्यते । अत्र कार्ये पूर्वपदस्योत्तरपदस्य च हेतुत्वं वस्तु-65 "भयमियं पुं-स्त्रियोः सौ" [२. १. ३८.] इत्ययमादेशे च | सत्त्वापेक्षयैव, न तु पूर्व पदत्वोत्तरपदत्वरूपपुरस्कारेण, तथा प्राप्तेऽयमादेशस्य पुंस्त्वबहिर्भूतप्रत्ययादिनिमित्तत्वाद् बहिरङ्ग- सति 'परमाय' 'परमाहम्' इत्यादिरूपागामसिद्धिप्रसङ्गात्, रवेनान्तरङ्गत्वादेत्त्वस्यैव प्रवृत्तौ प्रातायामनेन न्यायांशेन | इहापि 'परम+इदम्+सि' 'परम्+अस्मद्+सि' इत्यवस्थायामेवा30 पूर्वमुत्तरपदकार्यस्यायमादेशस्यैव प्रवृत्तिरिति; यदि त्वन्तरङ्ग-न्तरगत्वादेत्व दीर्घयोः प्रात्या तत्प्रवृत्तौ वृत्त्युक्तदिशा स्पासिद्धिः त्वात् प्रथममेवं विधीयेत तदा *उभयस्थाननिष्पन* इति | स्यादिति वस्तुत उत्तरपदस्पेह कार्यित्वेन प्रकृतन्यायप्रवृत्त्योत्तर-70 न्यायादेकारस्येदंशब्दसम्बन्धितायामेकदेशविकृतस्यानन्यत्वा- | पदस्थानिकयोरयमहमादेशयोः प्रवृत्तिः सूपपदा भवति । अत्र देदंशब्दस्यायमादेशे परमयमिति रूपं स्यात् , यदि च एत्वस्य | हि इदमस्मच्छब्दयोर्वस्तुत उत्तरपदत्वेऽपि तेन रूपेण कार्यित्वं
पूर्वपदसम्बन्धित्वस्वीकृतिस्तदा 'दम्' इत्यस्यैवावयवे समुदा- नास्ति, तयोः कार्ययोरुत्तरपदाधिकारस्थत्वाभावात् , सन्धि 35योपचारेण 'इदम्'शब्दत्वव्यपदेशादयमादेशे 'परमेऽयमिति | कार्यमपीहोभयस्थाननिष्पन्नमन्यतरस्थाननिष्पन्नं च साधारण्येन
रूपं स्यात् ; उभयथाप्यनिष्टमेव रूपमिति प्रकृतन्यायांशस्य | गृह्यते, तेन 'आग्नेन्द्र' इत्यादावुभयस्थाननिष्पनेऽपि सन्धिकार्ये 75 तन्त्र प्रवृत्त्योसरपदसम्बन्धिकार्येऽयमादेशे पूर्व प्रवृत्ते पश्चात् यथा प्रवर्तते तथा रात्रिमह इत्यादाविकारमात्रस्थानिकयत्वासन्धिकार्ये परमायमितीष्टरूपसिद्धिः, भयमादेशानन्तरं चैत्व- देशेऽपि प्रकृतन्यायप्रवृत्त्या मागमरूपं पूर्वपदकार्यमेव प्रथम
स्थाप्रात्या "समानानां तेन दीर्घः" [१.२.१.1 इति प्रवर्तते । अत्र च न्याये प्राचीनैरंशद्वयं परिकल्प्य ज्ञापकद्वय40 दीर्घत्वमेव भवति । अयं च न्यायांशोऽनियतः, तथा च परम | मुपन्यस्तम्, तदनुसारमेव च वृत्तौ व्याख्यातोऽयं न्यायः ।
२० न्यायसमु.
60