________________
बृहदुत्ति-हल्यास-लघुन्याससंवलिते
[पा० ४. सू० १०३. ]
ramhaneuruna.......
हरणानि, तदजाया अजत्वमजात्वं बा, तद्रोहिण्या रोहिणित्वं इष्टका, ततः समाहारद्वन्द्वे... उत्पलानि, तेषां माला, तो रोहिणीत्वं वा ॥ छ. ॥ २. ४. १००. ॥
बिभर्तीति पूर्ववणिन् , त्रियां तु “स्त्रियां नृतः." [२. न्या० स०-वे । अथ “डयापो बहुलं वे नाम्नि, ४. १.] इति बीः । तूलते लिहायचि, नाम्युपान्त्यत्वाद् इत्येकयोग एव कथं न क्रियते, तत्रैवं विज्ञास्यते- त्वप्रत्यये नाम्नि
वा के- तूलम् , इषीकायास्तूलम्-इपीकतूलमिति। मुझे:40 5च हस्खो भवतीति नैवम्-तत्रशत्तरपद इत्यस्ति, ततश्च त्वप्रत्यये |
शब्दार्थादचि-मुज; तस्येषीका, तस्यास्तूलमिति विग्रहः । नाम्नि चोत्तरपदे हवो भवतीति विज्ञानाद् रोहिणिवफलमजत्वफल
चीयते स्म-चितम् , इष्टकाभिश्चितम्-इष्टकचितं " कारक मित्यत्र स्याद, इह न स्यात्- रोहिणित्वमिति पृथुगुच्यते।
कृता ' [३. १. ६८.] इति समासः 1 पक्काश्च ता इष्ट॥२. ४.१००.॥
काश्च ताभिश्चितं- पक्केष्टकचितम् । मालादिभिः प्रकृतस्य
नाम्नो विशेषणात् तदन्तलाभात् केबलस्य व्यपदेशिवाद्भवाद्भस्व-45 भुवोऽच कुंस-कुट्योः ।२।४।१०१॥ सिद्धौ किमर्थमन्तग्रहणमित्याशङ्कायामाह- इदमेवेत्यादि । 10 त० प्र०-भ्रूशब्दस्य कुंस-कुटयोरुत्तरपदयोः परयोर्हस्वो- छ. ॥ २. ४. १०२. ॥ ऽकारश्च भवति । भ्रुकुंसः, भ्रकुंसः, भृकुटिः, भ्रकुटिः, भ्रूकुस न्या० स०-मालेषी० । मालादिभिः प्रकृतस्य नाम्नो भृकुटिशब्दावपीच्छन्त्यन्ये ॥ १.१॥
विशेषणात् तदन्तलाभात् केवलस्य व्यपदेशिवद्भावाद् हस्वसिद्धी श० न्या०-भ्रवो.। “सु पिसु कुसुग भासाथा: "किमर्थमन्तग्रहण मित्याशवायामाह- इदमेवेति ॥२.४.१०२.50 कुंसयतीति- कुंसः, कुटतेः “नाम्युपान्त."[ उगा. ६०६.] 15इति किदिकारे- कुटिः, ध्रुवोः कुसः, भ्रूवोः कुटिरिति विग्रहे गोण्या मेये । २।४।१०३ ।।
ह्रस्वत्वेऽकारे च-भ्रुकुंसः इत्यादि । अन्य इति- अमरः, त० प्र०-गोणीशब्दस्य मानवाचिन उपचारान्मेये स हि दीर्घान्तमपीच्छति, यदाह- "भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति वर्तमानस्य हस्वो भवति । गोण्या मितो गोणिः। मेय नर्तकः।" इति, तथा “ भ्रकुटिः भृकुटिः भ्रकुटिः स्त्रियः।" इति किम् ? गोणी। ॥ १०३॥ इति !! छ. ।। २. ४. १.१.॥
श० न्या०-गोण्या। गोणीशब्दस्याफ्वनवृत्तित्वान्मेये65 20 न्या० स०-भ्रुवोऽच । भ्रवौ कुंसयति “ कर्मणोऽ" वृत्त्यभावात् कथं तत्र ह्रस्वत्वमिति ? न च गोणी मानमस्येति ६५. १. ७२.] इति, भ्रवः कुटिः कौटिल्यं वा। भृकुंस भृकुटि-मात्र विज्ञायते, तदा हि गोणीमात्र इति मात्रडन्तो विज्ञायेत, शब्दावपि नारायणकण्ठी मन्यते ॥ २. ४. १०१.॥ न गोणीति; न च “ मानादसंशये लुप्" [ ७. १. १४३.]
अस्ति, तत्रं प्रमाणादित्यनुवत्तेनात् तस्य चायाममानवाद मालेषीकेष्टकस्यान्तेऽपि भारि-तूल- गोणीशब्दस्य च तदभावादिति, मानादित्यस्य प्रमाणविशे-60
चिते । २।४।१०२॥ षणत्वान्मानवाच्येव यत् प्रमाणवाचीति विज्ञानादावपनेऽपि 25 त• प्रकमाला-इषीका-इष्टकाशब्दानां केवलानामन्ते वर्तमानत्वाद् गोणीशब्दान्न भवतीति कथमस्य मेये वृति
वर्तमानानां च भारिन्-तूल-चितशब्देषुत्तरपदेषु परेषु हस्वो रित्याह- उपचारान्मेये वर्तमानस्येति- विनैव तद्धितेन भवति यथासंख्यम् । मालां बिभर्तीत्येवंशील:- मालभारी. गोणीशब्दो गोणी प्रमितेऽर्थे ब्रीह्यादावुपचाराद् वर्तते. यथाउत्पलमालभारी; मालभारिणी, उत्पलमालभारिणी: इपीक प्रस्थप्रमिते प्रस्थ इति, तस्यायं हस्व इत्यर्थः । सत्यामपि65
तूलम् , मुझेषीकतूलम्। इष्टकचितम्, पक्केष्टकचितमतद्धिते लुचि 'अगोणीसूच्योः' इति प्रतिषेधेऽपि “गोश्चान्ते." 80इदमेवान्तःग्रहण ज्ञापकम् ॐ ग्रहणवता नाम्ना न तदन्त-[२. ४. ९६.] इति समासे हस्वस्य विज्ञानादिह नास्तीत्ये विधिः इति, तेन-दिग्धपादोपहतः सौत्रनाडिरित्यादी पदा-तदर्थमपीदमारभ्यते एवेति [ मेय इति-] | गोणीत्यावपन देशा-ऽऽयनणप्रत्ययादयो न भवन्ति ॥ १०२॥ न मेयोऽर्थ इत्यर्थः॥ छ. ॥ २. ४. १०३. ॥
श० न्या०-माले० । “मांक माने" इत्यतः “शा-मा-| न्या० स०-गोण्या० । विनैव तद्धितेन गोणींशब्दो गोणी 70 श्या-शकि." [ उणा० ४६२.] इति ले- माला, " इषत् प्रमितेऽथे ब्रीह्यादावुपचाराद् वर्तते, यथा प्रस्थप्रमिते प्रस्थ इति, इच्छायां” “ऋच्यूजि." [उगा. ४८.] इति ईके./तस्य चाय हस्व इति सूत्रारम्भ इत्यर्थः । सत्यामपि वा तद्धित" इध्यशि." [उगा. ७७.] इति च तककि-तुषीका. लुचि ' अगोणीसूच्योः ' इति प्रतिषेधे “गोश्चान्ते." [२. ४.