________________
१६
बृहदात्त-वृहन्न्यास-लघुन्याससंवलिते
[पा० १. सू० २३. ]
लब्धायां] विभक्तिग्रहणं युक्स्यादिवचननिर्त्यमित्याह-स्याध- आवां धर्मो रक्षतु । एकवाक्य इत्येव-ओदनं पचत, युवयोधिकारे इत्यादि ।। २. १. २९.॥
भविष्यति, आवयोर्भविष्यति ॥ २२ ॥
न्या० स०-पदादित्यादि-पचते गम्यते कर्तृकर्मविशिष्टोs- श० न्याय-द्वित्वे । द्वित्व इति भावप्रत्ययान्तेन सहया40 र्थोऽनेनेति पदम् । विभक्तथा सह समानाधिकरणार्थ युनतीति युनिर्दिश्यते, सङ्खयायां च विभक्तिवतेते, न युष्मदस्मदी द्रव्यवृत्ति5कतरि किए, यदा योजनं युक्० सममविषम संख्यास्थानं यम्ममिति वात् तयोरिति द्वित्व इति विभक्ते रेव विशेषणमित्याह-द्वित्वयत् संख्यायते, तेन परिच्छिन्नं वस्त्रमपि [ वस्त्वपि ] युगित्युच्यते, विषययेत्यादि । अत्रोदाहरणानि प्रत्युदाहरणानि च पूर्वानुसारेग ततः समसंख्या द्वितीया-चतुर्थी-षष्ठीरूपा विभक्तयो युगशब्देनोच्यन्त सुज्ञानानीति ॥ २. १. २२.॥ इति । धर्मों वो रक्षविति-अत्र पदादेशः पदवदिति ‘वस्'| - इत्यस्य पदत्वे “ सो रुः" [२. १. ७२.] इति रुत्वं बभूव ।।
| न्या० स०-द्वित्वे इत्यादि । द्वित्व इति भावप्रत्ययान्तेन45
संख्या निर्दिश्यते, संख्यायां च विभक्तिवर्तते न युष्मदस्मदी द्रव्य10तथा " शसो नः "[२. १. १०.] “शेषे लुक" [२.१.८.]
- वृत्तित्वात् तयोरिति द्वित्व इति विभक्तरेव विशेषणमित्याह-द्वित्वइत्यादीनि बाधित्वा नित्यत्वाद् निरवकाशत्वाच्च वस्नसावेव भवत ,
विषययेति ॥ २२ ॥ इति । एकवाक्य इति--एकं च तद् वाक्यं चेति " पूर्वकालैक." [३.१.९०.] इत्यनेन समासे एकस्य पूर्वनिपातः, ततो विशेषणस्य
डे-डसा ते मे । २।१ । २३ ॥ हयवच्छेदकत्वात् * सर्व वाक्यं सावधारणं भवति * इति न्यायाच्च 15एकस्मिन् वाक्य एव भवतीति न तु पदे, अतियुष्मान् पश्यतीत्यादौ त० प्र०-~-ते-मे' इति लुप्तद्विवचनान्तं पदम् , पदात् 50
तु यथैकस्मिन् वाक्ये तथा एक विभक्त्यपेक्षया एकस्मिन् पदेऽपि परयोर्युष्मदस्मदो डस्'इत्येताभ्यां सह 'ते मे 'इत्येतावादेशी युष्मदस्मदी स्त इति, तथा एकस्मिन्नेव वाक्य इत्यवधारणाद् यदि यथासंख्यं वा भवत एकवाक्ये, छेडसेत्येकवचनं स्थानिभ्यामापदं युष्मदस्मदी चैकस्मिन्नेव वाक्ये भवतो न तु वाक्यान्तरे तदा देशाभ्यां च यथासंख्यनिवृत्यर्थम् । धर्मस्ते दीयते, धर्मस्तुभ्य वस्लसौ भवतः । सामाभावादेवेति-परस्परव्यपेक्षालक्षणसम्बन्धा-दीयते; धर्मो मे दीयते, धर्मो मह्यं दीयते; शीलं ते स्वम् , शीलं 20भावादेनेत्यर्थः। किमेकवाक्यग्रहणेनेति-किं सविशेषणेन वाक्य- तब स्वम् । शीलं मे स्वम्, शीलं मम स्वम् धर्मस्ते स्वम् , धर्मो55 ग्रहणेन ? वाक्यग्रहणमेव पदव्यवच्छेदाय कर्स युक्त किमेकग्रहणेने- मे स्वम् ; धर्मस्तत्र स्वम्, धर्मो मम स्वम् । पदादित्येव-तुभ्यं त्यर्थः । युक्त मुक्कादिति-वक्तेन यमदस्मत्संबद्धेन स्त्रिादिना यत् धर्मो दीयते, महा धर्मो दीयते; तब शीलं स्था, मम शीलं युक्तमिति-स्मेत्यादि तस्मादित्यर्थः। इति-रमेत्यादि-अतिस्मेत्यादि स्वम् । एकवाक्य इत्येव-ओदनं पच, तव भविष्यति, मम पदं साक्षात् युष्मदादिकं नापेक्षते, कि तर्हि पित्रादिकमिति एक भविष्यति; स्वां युवां युज्मान् वाऽतिक्रान्ताय-अतितुभ्यम् । वाक्पयणात् सामर्थाभावेऽपि एकवाक्ये पदात् परस्य चष्मदादरा-डे-इसेति किम् ? पटस्त्वया क्रियते। धर्मो मया क्रियते 160 देशः सिद्धः। तथा 'चुम्बहुत्वे ' इत्यप्युक्त द्वितीया-चतुर्थी-पछी कथं 'न मे श्रुता नापि च दृष्टपूर्वा' [ ]न मेन मयेति बहुवचनानि लब्धानि, विभक्तिग्रहणं तूत्तरार्थमिह च किष्टतापरि-ह्यत्रार्थः; असाधुरेवायम्; स्यादिप्रतिरूपकमव्ययं वा ॥२३॥ हारार्थमिति ॥ २१ ॥
श० न्या०-डे डसा० । ते-मे इति- लक्षगस्य लक्ष्यानु
सारित्वाद् युष्मदस्मदोः कार्यिगोविचनान्तत्वाद् व्याख्यानाद् द्वित्वे वानौ । २।१ । २२ ॥
यथासङ्ख्यार्थ 'ते-मे' इति लुप्तपथनाद्विवचनान्तं कार्यपद-6 30 त० प्र०--पदात् परयोयुष्मदस्मदो ित्वविषयया युग्वि मित्यर्थः । अथ ले-ङसोर्द्धित्वसङ्ख्याविषयत्वात् किमर्थमेकव
भक्त्या सह यथासंख्य वाम्नावित्येतावादेशौ वा भवतः, चनम् ? सत्यम्-कार्यिणोः कार्ययोश्च द्विवचनान्तत्वादनयोरपि तश्चेत् पदं युष्मदस्मदी चैकवाक्ये भवतः । धर्मो वां रक्षतु द्विवचनान्तत्वे यथासायं स्यात् तन्निवृत्यर्थमेकवचनमित्याहधर्मो नौ रक्षतु; धर्मो युवां रक्षतु, धर्म आवां रक्षतु; शीलं डे-उसेत्यादि । कथमीति- अस्मदस्तृतीयैकवचनेन सिह) कथं
वा दीयते, शीलं नौ दीयते; शीलं युवाभ्यां दीयते, शील- 'मे' इत्ययमादेश इत्यर्थः । समाश्रत्ते- असाधुरेवेत्यादि-70 35मावाभ्यां दीयते; ज्ञानं वां स्वम् , ज्ञानं नौ स्वम् ; ज्ञानं योयं तृतीयैकवचनेन 'मे' इत्ययमादेशः सोऽसाधु-इस्भ्यां
युवयोः स्वम् , ज्ञानमावयोः स्वम् । युगविभक्त्येत्येव-ग्रामे सहैव विधानादिति । अथ बहुल शिष्टप्रयुक्तरिति चेत् ? तदा युष्मत्पुत्रः, नगरेऽस्मत्पुनः । पदादित्येव-युवां धर्मो रक्षतु, स्यादिरूपकमेवमर्थमित्याह- स्यादीत्यादि ॥ २. १. २३. ॥