________________
[पा० ३. २०७१.]
श्रीसिखोमचमाशब्दानुसासने द्वितीयाध्यायः ।
R
AMRAPAPawarranmmmmwwwwmniwww
दर्शयति, तत्र च 'भावकरणे' इति वचनाण्णत्वविकल्पो न मनुष्येषु वर्तन्ते, तत्सामानाधिकरण्याद्शीनरादयोऽपि तत्रैव, भवति ॥ छ ॥ २. ३. ६९.॥
तत् कथमिह देशो गम्यत इत्याह- तात्स्थ्यादित्यादि
अयमर्थः- उशीनरादिदेशवासिना तथाप्रतीतत्वादशीनरादिदेश-40 न्या० स०-पानस्य । सौवीरपाणमिति-सौवीरेषु प्रायो भवं बाहुलकादकम बाधित्वा भवेऽणु , सुवीराणामिदं " तस्येदम् "
| सम्बन्धद्वारायातत्वाच मनुष्येषूशीनराः, व्याख्याया देशावगतिः, 5[६. ३. १६०.] इति वा सौवीरं कालिकम् ॥ २. ३. ६९.॥
उशीनरादयो हि शब्दाः संज्ञात्वेन पूर्व देशेष्वेव प्रवृत्ताः,
पश्चात् तु तत्स्थानसम्बन्धान्मनुष्येषु, तेन मनुष्याभिधानेऽपि देशे । २।३ । ७० ॥
देशाभिधानं गम्यते, यथा मञ्चाः क्रोशन्तीति मञ्चसम्बन्ध
द्वारेण मनुष्येष्वपि वर्तमानान्मञ्चशब्दान्मचाभिधानं गम्यते,45 त० प्र०—पूर्वपदस्थाद् रघुवर्णात् परस्य पानशब्दनकारस्य णो नित्यं भवति, देशे-समुदायेन चेद् देशो
यदि हि मञ्चाभिधानं न गम्येत, मचाधारविशिष्टाः पुरुषा न
प्रतीयेरन् , नापि * गृहीतविशेषणा विशेष्ये बुद्धिः * इति न्यायागम्यते; योगविभागाद् नवेति निवृत्तम् । पीयत इति पानम् ,
| दिति । दाक्षिपानमिति नात्र देश उच्यते इति देश इति 10क्षीरं पानं येषां क्षीरपाणा उशीनराः, सुरापाणाः प्राच्याः,
" वचनान्न भवति ॥छ । २. ३. ७०.॥ सौवीरपाणा वाहीकाः, कषायपाणा गान्धारयः, तात्स्थ्यात्
mommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm मनुष्याभिधानेऽपि देशो गम्यते । देशे इति किम् ? दाक्षीणां
न्या० स०-देशे। योगविभागादिति- अन्यथा “पानस्य50 पानं दाक्षिपानम् , श्रीरपाना गोपालकाः ॥ ७० ॥
भावकरणदेशे" इति क्रियेत, तथाऽत्र कर्मसाधनपानशब्दो गृयते श० न्या०-देशे। दिश्यत इति देशः । समुदायेन
भावकरणप्रधानस्य तु पूर्वेण विकल्प एव । उशीनरा इति• 15चेदिति-णत्वे सति पूर्वोत्तरपदेन स्वार्थमभिदधता तत्पृष्ठ- उश्यत इति " स्थादिभ्यः कः " [५. ३. ८२.] वष्टीति
पातितया चेद् देशो गम्यते तदा णत्वं भवतीत्यर्थः । योग- विपि वा रवृति गौचरादिड्याम्-- उशी नगरी, तस्या नराः यदा विभागादिति-- वेत्यनुवृत्तौ "पानस्य भावकरणदेशे " इत्येक वष्टेः " पदि-पठि." [ उणा० ६०७.] इति इप्रत्यये बाहुल. एव योगः क्रियेतेत्यर्थः । कर्मसाधनोऽत्र पानशब्द इति दर्श-कात् कित्त्वे खूति- उशयः, तेषां नरः, बहुलवचनाद् दीर्घत्वे
यति-पीयते इति । क्षीरपाणा उशीनरा इति- वष्टः उशीनरः, तस्यापत्यानि “राष्टक्षत्रियात् " [६. १. ११४.] 20" पदि-पठि." [उणा० ६०७.] इति इप्रत्यये बाहुलकात् |
इति विहितस्य " बहुष्वस्त्रियाम् [ ६.१. १२४.] इति नेलो कित्त्वे प्रवृति- उशयः, तेषां नरः, बहुलवचनाद् दीधत्वे
लुप् । सौवीरेति- अजतेः "कन्यजि. " [ उणा० ३८८.] इति उशीनरः, तस्यापत्यानि " राष्ट्र-क्षत्रियात्" [६. १. १२४. ]|'
किति रे " अघक्य." [४. ४. २.] इति वीभावे च-80 इति विहितस्य " बहुष्वस्त्रियाम् " [६. १. १२४.] इति |
वीरः, बीरयतेर्वाऽचि-बीरः, शोभना वीरा यस्मात् तद् सुवीरं, द्रेरको लुप् । सुनोतेः “ ऋज्यजि-तश्चि० " [ उणा० ३८८.]]
तस्येदं तत आगतं वा। गान्धारयः गन्धारस्यापत्यं वृद्धम् “ अत 25इति किति रेफे आपि च-सुरा, * आकृतिग्रहणा जातिः. *इञ्" । ६. १. ३१.] गान्धारि:-राष्टक्षत्रियसरूपः, ततो इतिक्त सामान्येन पानेत्यस्य संस्कारात सराशब्देन सामानाधि-गान्धारीणां राजानः, गान्धारे राज़ोऽपत्यानि वा “ गान्धारिकरण्येऽपि स्त्रीत्वाभावात् सुरा पानं येषामिति विग्रहः । प्राचि साखेयाभ्यामञ्” [६. १. ११५.] " योऽश्या० " भवाः “ाप्रागप्राक. " ६.३. ८.] इति ये- प्राच्याः । [६. १. १२६.] इति " बहुध्वनियां " [६. १. १२४.]
अजतेः “ ऋज्यजि." [उणा. ३८८1 इति किति रेफे लुप् । ननु क्षीरपाणादयः शब्दा मनुष्येषु वर्तन्ते, तत्सामानाधि30वीभावे च-वीरः, वीरयतेऽचि; शोभना वीरा यस्मात् तत् करण्यादुशीनरादयोऽपि तत्रैव तत् कथमिह देशो गम्यते इत्याह
सवीरम. तस्येदं तत आगतं वा सौवीरम। बहिर्जाताः तास्थ्यादिति- अयमर्थः- उशीनरादयो हि शब्दाः संज्ञात्वेन पूर्व "बहिषष्टीकण च" [६. १. १६. 1 इति टीकणि- देशेष्वेव प्रवृत्ताः, पश्चात् तु तत्स्थानसंबन्धात् मनुष्येषु, तेन मनुष्या-10 बाहीकाः। कपतेः “ कुलि-लुलि-कलि." उगा. ३७२.1 भिधानेऽपि देशाभिधानं गम्यते । दाक्षीणां पानमिति-अत्र कर्तरि इति काये- कषायः। गन्धमारातीति डे- गन्धारः, तस्या- षष्ठी ॥ २. ३. ७०. ! पत्यानीति अत इन"f६. १. ३१. इतीनि-गान्धा-orm wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmonummamme रयः। अतिशयोऽत्र प्रतीयते न तु क्षीरादिस्तास्थ्यात् पान
ग्रामा-ऽग्राग्नियः।२३।७१॥ सम्बन्धमानं तस्यान्यत्रापि भावात् । ननु क्षीरपाणादयः शब्दा त० प्र०--ग्रामा-ऽप्राभ्यां परस्य नियो नकारस्य जो