________________
१८२
वृहद्वति-वृहन्यास-लघुन्याससंघलिते
[पा० ३. सू० ७.
PunaronvarovarunanumariusHARRAR
न्या० स०-अतः कृ०॥ अयस्कार इति-- अत्रायः करोतीति ककारोऽस्ति, स किमर्थं नोपदिश्यत इत्याह- काम्ये इत्यादिअर्थकथनमिदं, यतोऽयस् अम् कृ अण् इति समासः, ततोऽण्योगे तस्मादन्यस्याभावादेत एव योगस्य प्रवर्तका इत्यर्थः। पय-40 कर्मनिमित्ता षष्ठी न भवति ॥ न नाम्येक स्वरात्"[३. २. ९.] स्पाशमिति- निन्ध पय इति “ निन्ये पाश"[ ७. ३. इत्यत्र सूत्रेऽमोऽलुपसभासविधानात् । यशस्काम इति-णिडो ४.] इति पाशप; एवं- यशस्पाशम् । पयस्कल्प इति5 विकल्पेन विधानात् कमिर्भवति, वाक्यं तु णिङन्तस्यैव कार्य, यतोऽशद- ईषदसमाप्त पय इति “अतमबादेः०" ७. ३. ११.] विषये स विकल्पः शविषये तु नित्यमेव । अयस्कंस इत्यत्र इति कल्पपू । एवं कुत्सिताद्यर्थे "कुत्सिता-ऽल्पा-ऽज्ञाते" अयसा मिशः कंस इति वृत्तिपदेनैव क्रियायाः प्रख्यापनानास्त्यसामर्थ्य, ७, ३. ३३.] इति कपि- पयस्कम । स्वापाशमि-45 विकारिविकारसंबन्धषष्ठीसमासो वा, पुलिंगाश्रयेणैव दृश्यत इति त्यादौ चानव्ययस्येत्यधिकारान्न भवति, स्वरादेरीषदसमास्या स्त्रियां नोदाहियते । " काङ्" " मा-बा-वद्यमि० " [ उणा० योगः क्वचिदर्थान्तरे वृत्तावुपपद्यते । अथ कथं पयःपाशः, पय:10५६३.] इति सः, कस्ते इति वा भ्रूकसः । अयस्कुशेति- अयो- कल्पः, पयःकमिति सकाराभावः ? उच्यते- प्रत्यय इत्युपादाविकारस्थाविवक्षितत्वात् “ भाजगोण." [ २. ४. ३०.] इति नादेतेषामप्रत्ययत्वादित्याह-प्रत्यय इति किमित्यादि छ॥ हीने । अयःप्रधानं यस्याः सा अयःप्रधाना, सा चासौ कुशा चेति २. ३. ६.॥
50 कर्मधारयः । अयस्कर्णीति-अय इव कौँ यस्या इति बहुव्रीहौ |m " नासिकोदर" [२. ४. ३९.] इति वैकल्पिको डीः, समु
| न्या० स०--प्रत्यये । अत इतीह नाभीयते तेन पयस्कल्पे.
त्यादि सिद्धम् । इह प्रत्ययेन समासासम्भवात् समास इति सम्बद्ध15दायस्य तु जातिवाचित्ले प्रतिपाद्ये " पाककर्ण."[२. ४. ५५.1
'मैक्य इति च नानुवर्तते । प्रत्यय इति किमिति- अत्र प्रत्ययइति नित्यः, अय इव कर्णा यति इति तु कृतेऽपि गौरादित्वाद् डीः।
ग्रहणाभावे रोः काम्ये चेति कार्य तस्य चायमर्थः-रोः स्थाने काम्ये अयस्कुम्भी इत्यत्र गौरादित्वाद् डीः। शुनस्कर्ण इत्यत्र उष्ट
चकारात् कखपफि च सो भवति, तर्हि नियमः कथमिति?55 मुखादित्वात् से " षष्ठ्याः क्षेपे" [३. २. ३०.] लुप् न ! नन्व
उच्यते- कखपफमध्यपातित्वात् काम्यग्रहणे लब्धे यत् काम्यग्रहणं यस्कृतमित्यादौ रुगधातुरुत्तरपदं नास्ति तत् कथं सकार इत्याह
करोति तद् ज्ञापपति- रोरेव काम्ये, ततश्च प्रत्ययग्रहण विना 20इह कृ-कम्योरिति । कथं पयस्कामेति- कमेणिङि “शीलि-1
अयःपाश इत्यादिष्वपि “रोः काम्ये" [२. ३. ७.] इति कामि." [६. १. ७३.] इति णे- पयःकामा, णिङभावे त कर्मणोऽणि पयस्कामीति प्राप्नोति, तत् कथं पयस्कामेत्याह
| सूत्रेण सत्वं स्यातू , तन्मा प्रसाक्षीदिति प्रत्ययग्रहणम् । स्व:
पाशमित्यादिषु औत्सगिक नपुंसकत्वम्। पयःकमित्यत्र पयसि60 कमनमित्यादि । २. ३. ५.॥
कमिति कार्य न तु षष्ठीसमासः, “ तृप्ता." [३.१.८५.] । प्रत्यये ।२।३।६॥
इति निषेधात् ॥ २. ३. ६.॥ 25 त० प्र०-अनन्ययस्य यो रेफस्तस्य प्रत्ययविषयेष
रोः काम्ये । २।३ । ७॥ क-ख-प-फेषु सो भवति । पाश-कल्प-काः प्रयोजयन्ति, काम्ये विशेषविधानादन्यस्य चाभावात् । पयस्पाशम् , यशस्पाशम् ; त० प्र०-अनव्ययसंबन्धिनो रेफस्य रोरेव काम्यप्रत्यये पयस्कल्पम् , यशस्कल्पम् ; पयस्कम् , यशस्कम् । अनन्यय-परे सो भवति । पयस्काम्यति, यशस्काम्यति । रोरिति65
स्येस्येव-स्वःपाशम् , प्रातःकल्पम् । प्रत्यय इति किम् ? किम् ? द्वाःकाम्यति, वाःकाम्यति; महाकाम्यति । प्रत्यय 80पाशो बन्धः, कल्पो विधिः, कं शिरः, पयःपाशः, पयः- इत्येव-पुरुषैः काम्यम् । अनव्ययस्येत्येव-अधःकाम्यति । कल्पः , पयःकम् ॥ ६॥
पूर्वेणैव सिद्धे रोरेवेति नियमार्थ वचनम् ॥ ७ ॥ श० न्या०-प्रत्य० । इह प्रत्ययेन समासायोगात् समास श० न्या०--रोः का० । रोरिति रेफस्य कार्यिगः षष्ठयन्तं इति नास्ति, तदभावे तत्सम्बद्धमैक्य इति च। अनन्तर- विशेषणमित्याह-रेफस्य रोरिति । पयस्काम्यतीति-70
सूत्रत्वात् वनव्ययस्येति वर्तत इत्याह- अनव्ययस्य यो पय इच्छति ॥ द्वितीयायाः काम्यः "[३. ४. २२.7 इति 95रेफ इति । प्रत्यय इति कख-ए-फीत्यस्य विषयतया विशे- काम्यप्रत्ययः, ततो “ नाम सिदव्याने" [१.१.२१.7
षणमित्याह-प्रत्ययविषयेष्वित्यादि। यदर्थो योगस्तान् इति पदत्वे “सो रुः" [२. १. ७२.] इति रेफे कृते स्वरूपेणाह-पाश-कल्प-काः प्रयोजयन्तीति- एते योग- तस्यानेन सकारस्ततस्तिबादिः; एवं- यशस्काम्यतीति । मिमं प्रवर्तयन्ति-कारयन्ति । अथ काम्येऽपि प्रत्ययविषयः रिति- पूर्ववत् काम्यः, अत्र रोरित्युपादानान भवति 175