________________
[पा० १. सू० ७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयाध्यायः ।
नैवम्-केचित् * सन्निपात. * न्यायमनित्यमाश्रित्य · अतिराणाम् | युप्मयतेरित्यादि-युवां युष्मान् वेति विधेयम् , न तु त्वां मामिति इत्याकारमपीच्छन्ति, तन्मतसंग्रहार्थ च्यानग्रहणमिहामपि, तेन णिचि सति त्व-मौ स्याताम् । अमौभ्यांस्विति-अयमर्थः-द्वयोरन्यत्र स्वमतेऽपि सम्मतम् ॥ ५॥
|सावकाशत्वात् शब्दान्तरप्राप्त्या चानित्यत्वात् परत्वात् पूर्व त्व-40
| माद्यादेश इति, प्रथममात्वे तु सति मन्तत्वाभावात् त्व-मादयो न - युष्मदस्मदोः।२।१।६॥ ! स्युः, णिज्वाक्यावस्थायि यद् बहुवचनं [तत् ] किवृत्ती. गौणं बभूवेति 5 त०प्र०—'युष्मद अस्मद' इत्येतयोः शब्दयोः स्वसम्ब- त्वमौ भवतः । व्यञ्जन इत्येवेति-ननु व्यजनप्रहण विनापि 'युष्मधिन्यन्यसम्बन्धिनि वा व्यञ्जनादौ स्यादौ परे कारोऽन्ता- भ्यम् ' इत्यादयः प्रयोगा अनेनात्वे कृते " लुगातोऽनापः" [२. देशो भवति । त्वाम् , माम् ; अतित्वाम् , अतिमाम् ; युवाम् .. १. १०७.] इत्याकारलोपे सिध्यन्ति, किं व्यअनाधिकारेण १45 आवाम्; अतियुवाम्, अत्यावाम् ; युष्मान् , अस्मान: अति-सत्यम् -- सूत्रस्य व्यक्त्या प्रवर्तेनाद् आत्वे कृते लुबादिकं न प्रवर्तत युष्मान् , अत्यस्मान् ; युवाभ्याम् , आवाभ्याम् ; अतियुवा- इति व्यञ्जनग्रहणम् , तथा व्यजनाभावे ‘युष्माकम् , युषाकम् , 10भ्याम् , अत्यावाभ्याम् ; युष्माभिः, अस्माभिः; अतियम्माभिः, इत्यादावनेन सूत्रेण आकार एव स्यात्, न तु “मोर्वा" [२. भत्यस्माभिः, युष्मासु, भस्मासु, भतियुष्मासु, अत्यस्मासु ।!१..
|१. ९.] इति मकारलोपः । युष्मभ्यमिति- ननु “ लुगस्य." युष्मयतेरस्मयतेश्च विप्-युष्म्, अस्म् । अनयोरमौभ्यांस पर-[२. १. ११३.] इत्यलोपे “मोर्वा" [२.१. ९.] कथं न ?50 त्वात् त्व-माद्यादेशे कृते पश्चादात्वम्- स्वाम् , माम् । युवाम्,'
उच्यते-स्वरस्य स्थानिवत्वात् , तर्हि युष्म्शब्दाद् भ्यसोऽभ्यमादेशे आवाम् ; युवाभ्याम्, आवाभ्याम् । व्यञ्जन इत्येव- युष्म-19
लुग न प्रामोति ? नैवम्- प्रत्त्यासत्त्या यस्मिन् प्रत्यये लुग् भवति
"तस्मिन्नेव प्रत्यये पूर्वस्य यदि कार्य भवति तदा स्थानिवत्त्वम् , अत्र अभ्यम्, अस्मभ्यम् ॥ ६ ॥
wwmummतु प्रत्ययान्तरे लुक् , अतः स्थानिवत्त्वाभावः, “मोर्वा" [२. श० न्या०-युष्मद् । अविवक्षितार्थयोरप्रायोगिकयोरेता-१. ९.] इति सूत्रस्यानवकाशत्वाद् वा स्थानिवत्त्वाभावः ॥६॥55 वनुकरणे इति त्यदादिकार्य शेषो युष्मदस्मदादिकार्य च यत्वादि|-rrrrry न प्रवर्तते । 'युष्मदस्मद् 'शब्दादमः परत्वाद् “ अमौ मः" टाङयोसि यः ।२।१।७॥ [२. १. १६.] इति मादेशे " त्वमौ प्रत्ययोत्तरपदे." [२. त० प्र०—'युमद् अस्मद्' इत्येतयोः स्वसम्बन्धिव्व20१. ११.] इति त्व-मादेशे “युष्मदस्मदोः" [२. १. ६.1 न्यसम्बन्धिषु वा 'टा डि ओस्' इत्येतेषु स्यादिषु परेषु
इत्यन्तस्याऽऽत्वे “समानानाम्०" [१. २. १.] इति दी- यकारोऽन्तादेशो भवति । (टा-) वया, मया; अतित्वया, चत्वे त्वाम्, माम्, एवं नामाधिकारे तस्य च तदुत्तरपदस्य अतिमया; अतियुवया, अत्यावया; अतियुष्मया, अत्यस्मया;60 च ग्रहगात् तदन्तप्रतिपत्तौ-अतित्वाम्, अतिमाम । य-(डि-) त्वयि, मयि; अतित्वयि, अतिमयि; प्रिययुवयि, प्रि
वाम. आवाम, इति-औकारयोः “अमौ मः" [२.१.यावयिः प्रिययमयि, प्रियास्मयिः (ओस-) यवयोः, आ25१६.] इति मादेशे “मन्तस्य." [२. १. १०.1 इति युवा- क्योः; अतियुवयोः, अत्यावयोः; अतित्वयोः, अतिमयोः; अ
वादेशे पूर्ववद् दीर्घादि । त्वामाचष्टे “णिज बहुलं नानः" तियुष्मयोः, अत्यस्मयोः। टाडयोसीति किम् ? स्वत्, मत् । [३. ४. ४२.] इति णिचि “ त्र्यन्त्य खरादेः" [ ७. ४. ४३.) लुगपवादौ योगी ॥७॥
65 इत्यन्तलोपे क्विपि अमीभ्यांसु परत्वादम औकारयोश्च मा
श० न्या०-टायोसि० । अत्र समाहारद्वन्द्वात् सप्तमी। देशे व्यअनादित्वान्नित्यत्वात् प्रकृतिमकारस्याऽऽत्वे मान्तत्वा
त्वयेत्यादि-अत्र 'युष्मदस्मद् 'शब्दाडादौ परत्वात् “स्वमौ प्रत्य80भावात् त्व-माद्यादेशाभावे त्वाम्, माम् , युवाम्, आवाम्योत्तरपदे." १२.१.११.1 इति मन्तस्य त्व-मादेशे "शेषे
इत्यादयो न सिद्धयेयुरिष्यन्ते चेत्याह-अनयोरित्यादि-अय-लग-२.१.८.] इत्यस्यापवादोऽनेन यत्वम् । अतियुमर्थः-द्वयोरन्यत्र सावकाशत्वाच्छब्दान्तरप्रवृत्त्या चाऽनित्यत्वात्
वयेत्यादि-अत्र युष्मदस्मदोर्द्विवचन-बहुवचनवृत्तित्वात् त्व-मादे-70 पूर्व त्वमाद्यादेश इति ॥२. १. ६.॥
शाभावः। अथ ओसि यत्ववचनं किमर्थम् ? ओसग्रहणमन्तरेणापि ज्या० स०-युष्मदस्मदोरिति--अत्राविवक्षितार्थयोर्युष्मदस्म-“ शेषे लुग" | २. १. ८.] इत्यन्तस्य लोपे “ एद् बहु35दोरेतावनुकरणे इति त्यदादिकार्यमेकशेषः " टाड घोसि." [२. स्भोसि" [१. ४. ४.] इत्येत्वे यादेशे च युवयोरित्यादौ यत्वं
१. ७.] इत्यनेन युष्मदस्मदादिकार्य च यत्वादि न प्रवर्तने । सिद्धयति, सत्यम्-णिन्यन्त्यस्वरादिलोपेऽकारस्याभावाद् युव्यो... भतित्वामिति नामाधिकाररत् तदन्तप्रतिपत्तौ तदन्तमुदाहरति । रित्यादौ यत्वं न सिद्धयतीति ओसि यत्ववचनम् ॥ २. १. ७. ॥75
Humanmawaamanamanmannamannाम..नगरमा