________________
द्वयाश्रयमहाकाव्ये प्रथमः सर्गः। wwwwwwwwwwwwwwwcommaraiwwwmarwariwarmirmirmirmirmirmwwwwwwwwwwwwwww
ब्रज३ आस्व इत्यत्र "प्लुतोऽनितो" [३२] इत्यसंधिः ॥ ऊ ऊहस्व त्वमे अस्मिन्नी ईदृशि रतिः कथम् । अनिताविति किम् ? आस्वेति । अत्र प्लुतस्य संधिः ॥ केचित् ! तदो अलमनेनेति सखीमाहात्र मानिनी ॥ ३१ ॥ वितिशब्दे विकल्पमिच्छन्ति। आस्व३ इति आस्खेति ॥ अत्र पुरे किल काचिन्नायिका पत्यो सपत्नीनखक्षतादिकं
नूहि३ इदम् । इत्यत्र “ई३ वा” [३३] इति वासंधिः॥ दृष्ट्वाऽत्यन्त रुष्टा पादपातादिका प्रसादनाक्रया कुवाणऽपि मानि5 पक्षे-ब्रूहीति । अनापि तस्य संधिः ॥ २७ ॥
। नीत्वाद् यदा कथमपि न प्रसीदति तदा तत्सखीपार्थात स तां 40
प्रसादयति । तां च सखीमनुनथार्थ पत्यपराधं निगृहयन्ती मणी इव जपावर्णकुसुमे हारिणी अपि । मानिनी ख्याह ब्रूते। यथा-अ इति संबोधने । हे सखि ! एहि अहो३ किं स्वि३दमू३अग्नी३ इत्युज्झेते इहाकैः २८ मन्चःश्रवणाय मत्पार्धमागच्छ । इ इति संबोधने । हे सखि
अमूं विप्रकृष्टवर्तिनी सपत्नीमञ्चति गच्छति यस्तस्यामुमुईचोऽस्य __ इह पुरे जपावर्णकुसुमे जपा वर्णश्च वृक्षभेदी तयोः कुसुमे
प्रियस्य कण्ठेऽमी प्रत्यक्षवर्तिनो नखास्त्वयेक्षिता दृष्टाः । एवं 45 मणी इव रत्ने इव हारिणी अपि । मणयो हि सामान्येन कान्ति
तया प्रत्यक्षमपराधे दर्शितेऽपि यावदद्यापि सखी किञ्चिन्न प्रति10 मन्तो रक्ताश्च वय॑न्त इति कान्तिमत्ताऽऽरक्तताऽऽन्यतया मनो
वदति तावन्मानिनी मदुक्तं सत्यमप्येषा नाझीकरोतीति कोपाहरे अप्यर्भकैलकैरुज्यते त्यज्यते । ननु बालका रम्यं वस्तु
| विष्टाऽऽह । उ उत्तिष्ठ यद्या एवं नु मन्यस इति । उ इति कौतुकाद् बालखभावाच प्रत्युत गृह्णन्ति तत् किमिति हारिणी
युत रकान्त तत् किामात हारणा | संबोधने। आ निरनुबन्धः पूर्ववाक्यार्थवपरीत्ये वर्तते। पूर्व अपि ते त्यज्यते इत्याह । अहो३ किंखि दमू ३ अग्नी३ इती- | यत् त्वया पत्यपरार्द्ध मनितं तद् यदीदानीमेवं नु मन्यसे नु 60 ति । अमू जपावर्णकुसुमे किमनी वह्निकणाविति बुद्धधा । अहो | निश्चितमन्यथा मन्यसे तदा हे सखि! उत्तिष्ट मत्पााद् गच्छ 15 इति किंखिदिति च निपातद्वयं वितकोतिशयद्योतनाय । वितकस्य । पूर्व मनितस्यार्थस्य केनापि द्रव्यलोभादिना हेतुनाऽन्यथाभा
चान्तरात्मप्रश्नरूपत्वात् “प्रश्ने च प्रतिपदम्" [७.४. ९८.] पिण्या त्वयापि न प्रयोजनमित्यर्थः ॥ एवं परुषोक्तौ सखी मा इति लुतः ॥ सावाद् बाल्याचाग्निकणभ्रान्तिः ॥ २८ ॥ रुषदिति विचिन्त्य पुनस्ता सानाऽऽह । ऊ ऊहखेत्यादि । ऊ मणीव मसृणौ चक्रदम्पतीव युतौ स्तनौ। इत्यक्षमायाम् । पतिमक्षाम्यन्ती प्राऽऽह । ए इति संबोधने 155 विजेतुं रोदसीवात्र स्त्रीणां भातः स्मरायुधे ॥ २९॥ |
| हे सखि ! त्वमूहख त्वमेव वचेतसि पोलोचय। ई इति
| खेदे। खिद्येहमीदृशि व्यक्तमत्यन्तमपराद्धर्यस्मिन् पत्यौ विषये 20 अत्र पुरे स्त्रीणां स्तनौ भातः । कीदृशौ ? मणीव रत्ने इव | क रतिः प्रीतिः स्यान् ? न कथमपीत्यर्थः। ओ इति संबो
ममृणौ कठिनकोमलौ। तथा चक्रदम्पतीव । जाया च पतिश्च धने हे सखि तत् तस्माद्धेतोरनेन पत्याइलम्। सृतमिति॥३१॥ दम्पती चक्रश्च चक्री च चक्री चक्रौ च तौ दम्पती च चक्रदम्पती
| न जानू अरुजल्लका भ्रमतो यस्य मारुतेः। 60 चक्रवाकमिथुनम् । तौ यथा प्रेमातिरेकादन्योऽन्यं युती भवत- | स्तथा युतावतिस्थूलत्वादन्योऽन्यं मिलितौं । उत्प्रेक्ष्यते-रोदसी | अहो आन्तं जिगमिषो रुजेत् तस्यापि जान्विह॥३२॥ 25 द्यावापृथिव्यौ जेतुं पराभवितुं स्मरायुधे इब कामशस्त्रद्वयमिव
जानू इत्यत्र उ लोकसंबोधने । हे लोकाः! यस्य मारतेरोदस्योरपि द्वयोर्जतव्यत्वात् ।।
हनूमतो लङ्कां रावणपुरीं भ्रमतो दहनाय पर्यटतः सतो जान्वहारिणी अपि । अमू३अग्नी 1 उज्झ्येते इह । इत्यत्र "ईदू-टीवामारुजन श्रान्तम् । अहो इत्याश्चर्ये । जाम्बिहेत्यत्र उ इति
संबोधने । हे लोकाः! आश्चर्य तस्यापि मारुतेरपीह पुर आन्ता-65 देद् द्विवचनम्" [३४] इल्यसंधिः ॥ एषां प्लतानामितावपि संधिर्न स्यात् । अग्नी३इति केचित् तु "मणीवोष्टस्य लम्बेते प्रियो
दन्तं मर्यादीकृत्याभिव्याप्य वा श्रीविशेषविलोकनाय जिगमिषो. 30वसतरी मम" इति प्रयोगदर्शनान्मणी इव मणीवेत्यादावसंधि
'गन्तुमिच्छोः सतो जानु रुजेत् खिद्येत । संभावने सप्तमी ।
| इदमहं संभावयामीत्यर्थः । एतेनाऽस्य लङ्कासकाशादपि महत्तप्रतिषेधं वर्णयन्ति, तदयुक्तम् । वाशब्देनोपमार्थेन सिद्ध.
मत्वोक्तिः॥ आन्तमित्यत्र क्रियाविशेषणे द्वितीया [२.२.४१.] ॥ स्वात् ॥ अन्ये तु यथादर्शनं संधिमसंधि वेच्छन्ति । मणीव ।।
अमी अमुमुईचः । इत्यत्र “अदोमुमी" [३५] इत्यसंधिः ॥10 दम्पतीव । रोदसीव । मणी इव ॥ २९ ॥
अ एहि। आ एवं नु मन्यसे । इ ईक्षिताः। ई ईदृशि । अमी अमुमुईचोऽस्य नखाः कण्ठे इ ईक्षिताः। उ उत्तिछ। ऊ ऊहस्ख ! ए अस्मिन् । ओ अलम् । इत्यत्र 35 अ पाह त्वमु उत्तिष्ठ यद्या एवं नु मन्यसे ॥ ३० ॥ चादिः खरोऽना” ३६] इत्यसंधिः ॥ खरे पर इति प्रत्या
wwwwwwwwwwwwwwww
wwwwwwwwwww
mmarwain
wwwwwwww
wwwwww
hinwwwww
wwwwwm Mmm wwwmore