________________
automato प्रथमः सर्गः ।
www.ws
धर्मागारम् । नयास्पदम् । नाम्नाणहिल । सदाश्लिष्टम् । अनुपतीष्यते । विधीहाभिः । श्रीद्धे । सपत्नीर्ष्या । मधूत्तमम् । मृदूरुभिः । सधूत्क्षेपम् । वधूडाभिः । भर्तृषभ । गम्लुतम् । इत्यत्र ‘“समानानां तेन दीर्घः” [१] इति दीर्घः ॥ बहुवचनं 5 व्याप्त्यर्थम् । तेनोत्तरसूत्रेण ऌ ऋतोरपि ऋलति ह्रस्वो भवति । क्लृऋकारः । मातृऌतम् । अन्यथा “ऋस्तयोः " [५] इति परत्वाद् ऋरेव स्यात् ।
महऋषि । नुभर्तृऋषभाः । मातृलतम् । इत्यत्र “ऋलृति हखो वा” [ २ ] इति वा हस्खः 10 महर्षयः । उमाभर्तृषभ । होतृतम् । गम्लुतम् ॥ स्वत्वाभावपक्षे प्रकृतिभावमपीच्छति । तन्मते महाऋषीन् ॥
www.www
20
शकुलतम्
wwwwww
॥ पक्षे
कश्चित् तु
।
स्थाने यथासंख्यमृता लता च सह ऋकारः ॥
www.
मत्तेभ । दृदेव । मण्डितोद्यानेषु । निभोरवः । सर्वर्तु । महर्षयः। अत्रल्कार । इत्यत्र “अवर्णस्य” [६] इत्यादिना एदादयः ॥ अकारस्य ईत्- ऊतू - ऋतू - लुन्निमित्तकानि आकारस्य 25 ईत्-उत्-उत्-ऋतू-ऌत्-लुनिमित्तकानि चोदाहरणानि स्वयं ज्ञेयानि । एवमन्यत्राप्यदर्शितोदाहरणानि स्वयं ज्ञेयानि ॥
९७
युगपद्दर्शितं स्यात् तथा महर्षय इत्येतद् "ऋलति हस्वो वा " [२] इत्यस्य विकल्पोदाहरणम् "अवर्णस्येवर्णादि" [६] इत्यत्रावर्णग्रहणेनाऽऽप्तस्य आत ऋति परे अकार्योदाहरणं च युगपद्दर्शितं स्यादिति सर्वमुपपन्नम् । एवमन्यत्रापि व्युत्क्रमोपम्यासकारणानि यथायथं सुधिया स्वयमभ्युह्यानि ॥ ११ ॥
इर्णार्ण कम्पलाण वत्सराण दशार्णकम् । वसनार्ण वत्सतराण प्राण वान कस्य चित् ॥ १२ ॥
wwwww
ऋता-ककारः ॥ ऌता - पत्लुतम् । इत्यत्र “ऌत ॠल ऋऌभ्यां वा” [३] इतो ऌतो वा ऋल आदेशौ ॥ पक्षे - ऋता सह पूर्वेग हस्व उत्तरेण ऋकारथ । ऋकारः । कृकारः ॥ 15 लता च सह दीर्घत्वं ह्रस्वत्यं च । गम्कृतम् । शतम् ॥
50
।
ऋता - पितृषि ॥ लता - पोल्लुतम् । इत्र "ऋतो वा तौ च”[४] इति ऋत ऋल्लू आदेशौ ॥ पक्षे, ऋति — भर्तृषभ भर्तृऋषभाः ॥ ऌति- होनृतम् । मातृसृतम् ॥ तौ च वा - पितृण । पिल्लुतम् । पक्षे यथाप्राप्तम् ॥
सुखेतोऽप्रऋणार्तश्च परमर्ती रतीच्छया । अस्मिन् स्मरऋतः स्त्रीभिर्मुदर्तो रमते जनः ॥ १३॥ अस्मिन् पुरे जनः स्त्रीभिः सह रमते । चः पूर्ववाक्यार्थापेक्षया समुचये । कीदृक सन् ? अप्रऋणार्तः । न प्रकृष्टेन ऋणेन ऋतः पीडित ईश्वर इत्यर्थः । अत एव सुखतोऽनुपमभोजनाच्छादनविलेपनादिजनितं सुखं प्राप्तोऽत एव च मुदा प्रीत्या कते 55 स्म ऋतः प्राप्तो यथा देवदत्तेन ग्रामो गतः प्राप्त इत्यर्थः । अत
|
कृकारः । होतृतम् । इत्यत्र "ऋस्तयोः " [५] इति लऋतोः | एव च स्मरऋतः कामेन पीडितोऽत एव च रतीच्छया निधुवनाभिलाषेण कर्या परमर्तः । परमं प्रकृष्टं गाढं यथा स्यादेव - मृतः पीडितः ॥
ननु “लत ऋ ऋभ्यां वा " [३] इत्यादिसूत्रापेक्षया “ऋलृति ह्रस्वो वा” [ २ ] इति सूत्रस्य "ऋतो वा तौ च” [४] इत्यस्यापेक्षया "लत ऋ ऋलभ्यां वा" [३] इत्यस्य च 30 प्राथम्यादेतदुदाहरणगर्भाणां दशमाष्टमनवमश्लोकानां पञ्चमश्लोकानन्तरमुपन्यासः कर्तुमुचितस्तदनु " ऋतो वा तौ च" [४] इत्युदाहरणगर्भयोः षष्ठसप्तम श्लोकयोः । एवं हि सूत्रक्रमोऽनुसृतः स्यात् । सत्यम्-लाघवार्थम् । एवं छुपन्यासे क्रमप्राप्तं भर्तृषभेत्येतद् ऋति “समानानां तेन दीर्घः " [१] इति दीर्घा
इह पुरे ऋणस्यावयवतया ऋणमृणाण कलान्तरम्, कम्बलस्य ऋणं कम्बलार्णम्, वत्सरस्य वर्षस्य ऋणं वत्सरार्णम्, दशानां रूपकादीनामृणं दशार्णम्, कुत्सितमल्पमज्ञातं वा दशार्ण दशा - 46 र्णकम् वसनार्ण वस्त्रस्य ऋणम्, वत्सतरार्णम्, वर्णकस्य ऋणं प्रकृष्टमृणं प्राण वा । कस्यचिन्नास्तीति प्रत्येकमभिसंबध्यते । वाशब्दः पूर्वोक्तॠणार्णाद्यपेक्षया विकल्पार्थः । एतेनात्र त्यलोकानामैश्वर्यातिशयोक्तिः ॥ १२ ॥
40
प्रार्णम् । दशार्णकम् | ऋणार्णम् । वसनार्णम् । कम्बलार्णम् । 60 वरसरार्णम् । वत्सतरार्णम् । इत्यत्र “ऋणे प्र” [७] इत्यादिना
आइ ॥ समानानामिति बहुवचनस्य व्याप्यर्थत्वेनोतत्वादिहोत्तर च हस्वोऽपि भवति । प्रऋण ॥
www
ऋणार्तः । इत्यत्र " ऋते" [८] इत्यादिना आर् ॥ हखोऽपि भवति । स्मरऋतः ॥ ऋत इति किम् ? सुखेतः ॥ तृतीयाग्रहणं 65 किम् ? परमतः । समास इति किम् ? मुदर्तः ॥ १३ ॥ इच्छन्ति पराच्छन्ति खे प्राच्छन्त्यहिसमनि । प्रर्षयोऽत्र स्वतेजोभिरनपेतास्तपोमयैः ॥ १४ ॥
wwwwwwww
अत्र पुरे वर्तमानाः प्रर्षयस्तपोध्यानादिविशेषेण प्रकृष्टा मुनय इह मर्त्यलोकेऽन्ध्यादावृच्छन्ति यान्ति । तथा ख ऊर्ध्वलोके 70
wwwwwwww
35 दाहरणम् "ऋतो वा तौ च" [ ४ ] इत्यस्य विकल्पोदाहरणं च | पराच्छन्ति प्रकर्षेण गच्छन्ति । तथाऽहिसद्यम्यधोलोके च
१३ श० परि०