________________
लिङ्गानुशासन नपुंसकलिङ्गप्रकरणम् ।
६
wwwmvvvARARIAN
____www
45
"क्लीने त्वधिकाझं सारसनं हृदि यद् बध्यते युधि" इति इति च । भूर्जः, भूर्जम्-तरुविशेषत्वक् । हर्षा ऽरुणयोः । माला।
अम्बुजः, अम्बुजम्-कमलम् ; दुर्गः । चकारोऽनुक्कसमु. संयुगः, संयुगम्-सङ्ग्रामः । पुंसि हर्षारुणौ। षण्ढे नन्दी। चये। तेन चान्तेष्वध्यर्चः, अध्यर्थमित्यपि । यद् गौडःपभरागः, पद्मरागम्-शोणमणिः, पुंस्थमरः । क्लीवे माला। "नमस्याऽध्यर्चमस्त्रियाम्" । [ मालिनी ] ॥ १२ ॥ भगः, भगम्-उपस्थः, अरुणः । युगः, युगम्-यूपः । मुसि ध्वजमलयजकूटाः कालकूटारकूटी 40 नन्दी । क्लीवे हर्षारुणौ । अन्यत्र त्वयूपे युगम्' इति वचनान्नपुंस- कपटकपटखेटाः कर्पटः विष्टलोष्टौ । कत्वमेव । टङ्गः, टङ्गम्-खनित्रादि । यद् गौडः
नटनिकटकिरीटाः कर्षटः कुक्कुटाट्टो "खनित्रखड्गजङ्घास टङ्गं स्यात् पुं-नपुंसकम्”।
कुटजकुटविटानि व्यङ्गटः कोहकुष्ठौ ॥ १३ ॥ उद्योगः, उद्योगम्-पराक्रमः; दुर्गः । शृङ्गः, शृङ्गम् -
एते शब्दाः पुं-नपुंसकाः । ध्वजः, वजम्-चिह्नादि ।
। यद् गौडः10 विषाणं शिखरं च, दुर्ग-बुद्धिसागरौ । अथ घान्तः-निदाघः,
"चिहशेफपताकासु पुं-नपुंसकयोर्ध्वजः" । निदाघम्-प्रीष्मः; नन्दी । अथ चान्ताश्चत्वारः-कचः,
मलयजः, मलयजम्-श्रीखण्डम् , पुंस्यमरः । क्लीचे तु ऋकचम्-करपत्रम् । यदमरः
"चन्दनं स्यान्मलयजम्" । “क्रकचोऽस्त्री।
अथ टान्ता विंशतिः-कूटः, कूटम्-मायादिः । यदमरः-- कवचः, कवचम्-चर्म । यदमरः
"मायानिश्चलयन्त्रेषु कैतवाऽनृतराशिषु ।
50 15 "कवचोऽस्त्रियाम्"।
अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्"। कूर्चः, कूर्चम्-ध्रुवोर्मध्यम् , दीर्घश्मश्रु, कैतवं च । यद् । गौड:
"पुरद्वारतुच्छयोरपि” इति गौडः । "कूर्चमस्त्री भ्रुवोर्मध्ये श्मश्रुकैतवयोरपि”।
कालकूटः, कालकूटम्-विषम् । यदमरःअर्द्धः , अर्द्धचम्-ऋचोऽर्द्धम् ।
"पुंसि क्लीबेच काकोलकालकूटहलाहलाः। 20 "परलिङ्गो द्वन्द्वोऽशी"ति स्त्रीत्वापवादः । बहुव्रीहौ तु वाच्य- आरकूटः, आरकूटम्-रीतिः । यदमरःलिहतैव । अथ छान्तास्त्रयः-पुच्छा , पुच्छम्-लाजूलम् । "आरकूटो न खियाम्" । यदमरः
कवटः, कवटम्-उच्छिष्टम्; शाकटायनः । कपट:, "पुच्छोऽस्त्री"।
कपटम्-दम्भः । यदमरःउमछः, उञ्छम्-जीविकाविशेषः । मुंसि माला । क्लीबे
"कपटोऽस्त्री"। 28 शिलापुच्छ, शिलोञ्छं चेति कश्चित् । कच्छः , कच्छम-बहु
खेटः, खेटम्-प्रामभेदः, कफः, फलकं च । यद् गौड:- 60 जलो देशः।
"ग्रामभेदे कफे चर्मण्यत्री खेटोऽर्वति त्रिषु"। "पुंसि कच्छः" इत्यमरः । नपुंसके तु माला । अथ जान्ता अष्टौ-बजः, व्रजम्
कर्पटः, कर्पटम्-वासः; बुद्धिसागरस्य । पिष्टः,
पिष्टम् अपूपः । दुर्ग-बुद्धिसागरौ। लोष्टः, लोष्टम्-मृच्छगोकुलम् , पन्धाः, समूहश्व; दुर्गस्य । उटजः, उटजम्-तापस
कलम् । यन्माला30 पर्णकुटी । यदमरः"उटजोऽस्त्रियाम्” ।
"लोष्टो नृ-षण्ठयोः"।
नटः, नटम्-नर्तकविशेषः । दुर्ग-नन्दिनौ । निकटः, निकुञ्जः, निकुञ्जम्-गह्वरम् । कुञ्जः, कुञ्जरम्-गहरः।। गजकुम्भाधो गतः दन्तिदन्तः हनुश्च । यदमरः
निकटम्-समीपम् ; नन्दी । गुणवृत्तेस्त्वाश्रयलिङ्गत्ता । किरीटः, “निकुञ्जकुजौ वा क्लीबे लतादिपिहितोदरे।
किरीटम्-मुकुटम् । यन्माला36 इनौ दन्ते निकुजेच कुजः स्यात् पुं-नपुंसकस्" ॥
"ना का किरीटम्"। ९ श० परि०
wwwww
wwww