________________
१४
प्रथमपरिशिष्टे स्वोपज्ञवृत्तिसंकलितं
कोणेऽनश्चषके कोशस्तलस्तालचपेटयोः। श्ववडवाविति स पुलिँङ्गः-अश्वश्च वडवा च इमावश्व-वडवो, अनातोये घनो भूम्निदारप्राणासुवल्वजाः॥५॥ । द्विवचनमतन्त्रम् , तेनेमेऽश्व-वडवाः । “अश्व-वडव-पूर्वापराधरो-40
कोणेऽस्त्र:-कोणे वाच्येऽस्रशब्द: पुल्लिङ्गः, अनः, | सराः” [३. १. १३३. ] इति निर्देशाद्धस्वत्वम् । असमा. कोणः । अन्यत्र इदमस्रम्-अश्रु, रुधिरं च, संयुक्तरान्तत्वाम्न- हार इति किम् ? अश्ववडवम् । द्वन्द्व इति किम् ? अश्वो वडवा 5 पुंसकत्वमेव, केशे तु केशनामत्वादेव पुंस्त्वम् । चषके अस्य अश्ववडयमुन्मुग्धं कुलम् । अश्ववडवा स्त्री । द्वन्द्वस्य परवकोशः–कोशशब्दश्चषके वाच्ये पुलिंग, कोशः चषकः लिङ्गत्यात् स्त्रीत्वप्राप्ती वचनम्। पथ्यावकम् ॥६॥ प्रत्याकारे शिम्बायां च त्रिलिङ्गो भाण्डागारादी तु पुं-नयुंसको इतः परं स्वरान्त-व्यजनान्तक्रमेण शब्दा उदाहरिष्यन्ते। 45 वक्ष्यते।तलस्तालचपेटयोः--तालस्तताङ्गुष्टमध्यमः पाणिः, तत्र खरान्तेषु ककारोपान्त्यादिक्रमेणाऽकारान्ता उदाहियन्तेवितस्तिः; वृक्षविशेषः, खजमुष्टिश्च; चपेटः-विस्तृताङ्गुलिः
वाकोत्तरा नक्तकरल्लकाङ्का 10 पाणिः; तयोर्वाच्ययोस्तलशब्दः पुल्लिङ्गः । तलः, तालः, चपे
सङ्गतरङ्गरगाः। दश्च । अन्यत्र यथाप्राप्तं वश्यते । तलान्तत्वात् प्रतलः चपेटः।
परागपूगौ सुगमस्तुलुङ्गद्वौ संहता वाम-दक्षिणी प्रतली सिंहतलश्च । अनातोये
कुडङ्गकालिङ्गतमङ्गमङ्गाः॥७॥ 50 घन:-आतोद्यमुपलक्षणं नृत्तस्य । आतोद्यान्मध्यमवृत्ताचान्यत्र घनशब्दः पुल्लिंग, धनः-दाादिः, आतोद्य-नृत्तयोस्तु !
वाकोत्तरपदाः नक्तकादयश्च शब्दा पुल्लिंगाः-अनूच्यत
1 इत्यनुवाकः-ऋग-यजुस्समूहात्मकं वाक्यम् । सूक्तो वाकः 15 नान्तत्वान्नपुंसकत्वम् ; यद् गौंड:
सूक्तवाकः । शंयुर्वाकः शंयुवाकः; शंयुशब्दः "कंशम्भ्याम्" "कांस्यतालादिवाद्यं च मध्यनृत्त घनं घनाः।
[७. १. २८.] इति मत्वर्थीयान्तः । घअन्तत्वादेव सिद्धे भाव सान्द्रदाऱ्यादृढोऽन्दोघ-मुस्त-विस्तार-मुगराः"॥
एव नियतं पुंस्त्वम्, भावादन्यत्र घनन्तस्याऽऽश्रयलिङ्गतापि 35 भूम्नि दारप्राणासुवल्वजा:- एते पुल्लिंगाः भूम्नि बहुत्वे भवतीति जापनार्थ वचनम तेन वई काष्टमित्यादि सिद्धम् । एव च प्रयोक्तव्याः । एते दारा:-कलत्रम् । एते प्राणाः, अस
यद्वाऽनुकान्तोऽनुगतो वा चाकोऽनयाऽनेन वा कुलेन सा तद्वा 20 वश्च-जीवितम् । एते चल्वजाः-उलप: । क्वचिदेकवचनमपि
अनुषाकः, एवं सूक्तवाकः । अन्यपदार्थस्य स्त्री-नपुंसकत्वेऽपि दृश्यते । यथा
पुंस्त्वार्थम् । अथ कान्तास्त्रयः-नक्तकः-द्रवद्रव्यपवनवस्त्रम् । "धर्मप्रजासम्पन्ने दारे नान्यं कुर्वीत" ।
| रल्लक:-पक्ष्मकम्बलः, उपलक्षणत्वात् पाण्डुकम्बल इत्यपि 60 "निघ्नन् प्रियं प्राणमिवाभिमानम्" ।।
यद् गौड:"उलपो वल्वजः प्रोक्तः" ।
"स्थात् पाण्डकम्बल: श्वेतप्रावार-ग्राव मेदयोः"! ॐ असुसाहचर्यात् तद्वाचिन एवं प्राणशब्दस्य बहुत्वविधिः । पुंस्त्वं तु णान्तत्वादर्थान्तरेष्विव सिद्धम् . यद् गौड:
“अङ्कः स्थानेऽन्तिके मन्ती रूपकोत्सव-लक्ष्मसु ! "समीरणे गन्धरसे बले हृदयमारुते ।
नाटकादिपरिच्छेदे चित्रयुद्धे च भूषणे" !! 65 प्राणो ना पूरिते वाच्यलिङ्गः पुम्भूग्नि चासघु" ।।
नक्तक-रल्लकयोरंशुकनामत्वादकस्य चान्तिकनामत्वानपुंसकत्वे [पथ्यावक्रम् ॥ ५ ॥
। प्राप्ते वचनम् । अथ खान्तः न्युजः--षडोङ्काराः; सम्य30 कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः। मनोहरे त्वाश्रयलिङ्गः, यद् गौड:--
यश्च स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति ॥६॥ "न्युः साम्नः षडोकारास्त्रिषु सम्यमनोहरे"। __ कान्तश्चन्द्रार्कनामायापर:-चन्द्रार्कनामभ्योऽयःश- | अथ गान्ताः पञ्चदश-उत्तरासङ्ग:-वैकक्ष्यम् । अर्थ- 70 सदाच परः कान्तशब्दः पुगि:-चन्द्रकान्तः, इन्दुकान्तः, ! प्राधान्यात् कम्बल इत्यपि, यदाह
चन्द्रोपलः, अर्ककान्तः, सूर्यकान्तः, भास्वत्कान्तः, अर्कोपल:. "कम्बलो नागराजे स्यात् साना-प्रावारयोः कृमौ । 35 अयस्कान्तः-लोहाकर्षको मणिः । यानार्थतो युगः-यानार्थ- कम्बलश्चोत्तरासङ्गे कम्बलं सलिले मतम्" ॥
पूर्वपदो युगशब्दः पुंसि-यानयुगः, शकटयुगः, अनोयुगः, रथ- तरङ्गः-ऊर्मिः । रङ्ग:-नर्तनस्थानम् । परागः-धूल्यादि-- युगः; परवल्लिङ्गत्वप्राप्तावस्य वचनम् । यश्च स्यादसमाहारे, “परागः सुमनोरेणी धूली-नानीययोरपि ।
15 द्वन्द्वोऽश्ववडवाविति-यश्चाऽसमाहारे इतरेतरयोगे द्वन्द्वो- गिरिप्रमेदे विख्यातावुपरागेऽपि चन्दने" ॥