SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 'लिङ्गानुशासने पुल्लिङ्गप्रकरणम् । A mmmmmmmmmmmmmmm.rrmarrierrimrommamim m er स्त्रीत्वम् । आसवः-शीधुः । लव:-कालविशेषः, लेशश्च । मश्च । आह्वयः नाम । निद्दवः-आह्वा,, ज्ञानम्, मखश्च । संवरः-आस्रवनिरोधः । आदरः-निर्बन्धः । वश: आहवः-रणम् । आहावः-निपानम् । हवः-आज्ञाऽऽह्वानाऽध्व- 40 “वशः प्रभुत्व-आयत्ते आयत्तत्वाऽभिलाषयोः" । । राऽऽहवाः । वधः-हिंसा । व्यधः-ताडनम् । जपः-निःशब्दं इत्यजयः । गोडस्तु मन्त्रावर्तनम् । मदः5 “आयत्तता प्रभुत्वेच्छे वशे परवशे त्रिषु । “मदो रेतसि कस्तूर्या गर्ने हर्षभदानयोः। सुतेभी-स्त्रीषु बन्ध्यायां स्त्रीगव्यां च वशास्त्रियाम्" । मधेऽपि मद आख्यातो नदी कृषकवस्तुनि" ॥ इत्याह क्वणः-शब्दः । यमःगमः-गमनम् , सदृशपाठश्च ! आगमः-सिद्धान्तः । "यमो दण्डधरे वाले संयमे यमजे त्रिषु । सङ्गरः शरीरसाधनापेक्षनित्यकर्मणि चोच्यते ॥ "विपद्याऽऽजो क्रियाकारे सङ्गरोऽङ्गीकृतो विषे। मृत्यूपरमयोरपि" . शमीफले तु स्यात् क्लीबम्"। आरवः-शब्दः। आप्लवः-स्नानम् । अवग्रहः-. अवतरः-अवतरणम् । परिकरः "गजालिके वृष्टिरोधे प्रतिबन्धेऽप्यवग्रहः । "प्रगाढगात्रिकाबन्धे पर्य-परिवारयोः । स्वतन्त्रत्वनिषेधेऽपि" ॥ समारम्भे विवेके च गणे परिकरो नरि"। प्रग्रहः-. 15 व्यतिकरः-व्यसनम्, व्यतिषङ्गः, विपर्ययश्च । ग्रहः "प्रग्रहः स्यात् तुलासूत्रे बन्दौ नियमने भुजे। "ग्रहोऽनुग्रह-निर्बन्ध-ग्रहणेषु रणोद्यमे । हयादिरश्मौ रश्मौ च सुवर्णहलिपादपे" ॥ सूर्यादौ पूतनादौ च सैहिकेयोपरागयोः" । प्रावार:-वस्त्रविशेषः । समुच्छ्यःपरिग्रहः “रोत्सेधौ समुच्छ्रयः” । इत्यादि । "पत्नीपरिजनाऽऽदानमूलशायाः परिग्रहाः" । किश्तिव्-क्यन्तं रितवन्तं च नाम पुलिङ्गं भवेत् । विग्रहः कि:-अयं वृत्तिः, "वृतू?"धातुः तदर्थश्च श्तिव-अयं पचतिः, “विग्रहः समरे काये बिस्तार-प्रविभागयोः"। | "डुपचीं" धातुः तदर्थश्च, रितसाहचर्यात् “इकिश्तिव 60 प्रतिग्रहः-- स्वरूपार्थे" [५. ३. १३८.] इति विहितस्यैव ग्रहणम् । "ग्रहान्तरे स्वीकरणे सैन्यपृष्ठे पतद्भहे। ननङी-नप्रत्ययान्तं नङ्प्रत्ययान्तं च नाम पुलि भवेत । द्विजेभ्यो विधिवद्देये तद्भहे च प्रतिग्रहः" ॥ न:--स्वप्नः25 उपग्रहः "स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शनेऽपि च"। "उपग्रहो भवेद् बन्यामनुकूलन एव च" ! रक्ष्णः-त्राणम् । यत्नः-उत्साहः । प्रतियत्नः 65 अभिग्रहः "संस्कारे प्रतियत्नः स्यादुपग्रहण-लिप्सयोः"। प्रश्नः-पृच्छा। "अभिग्रहोऽभिग्रहणेऽप्यऽभियोगेऽपि गौरवे”। नङ्--विश्नः-विच्छनम् भावे । निग्रहः घघौ--घप्रत्ययान्तं घन्प्रत्ययान्तं च नाम पुग्लिो भवेत् ।। 30 "बन्धके भर्सने पुंसि मादायां च निग्रहः" । घ:-करःशब्दग्रहः-कर्णः । समजः, उदजश्च-पशुप्रेरणम् । उपसरः-: “करो वर्षांपले रस्मौ पाणों प्रत्याय-शुण्डयोः” । स्त्रीगवीषु पुगवानां गर्भाधानाय प्रथमं सरणम् । ग्लहःधूतपणः, मूलकपणः, परिमिता मुष्टिः । सम्मदः, प्रमदश्च- "स्मृतः परिसरो मृत्यौ दैवोपान्तप्रदेशयोः”। हर्षः । अन्तर्घनः, अन्तर्धणश्च-मध्यप्रदेशः । प्रघणः प्रघाणश्च- उरश्छदः-कवचम् । प्रच्छदः, उत्तरछदश्च-शम्योत्तरपट:: 35 अलिन्दः । निघोद्धौ गुणवृत्तित्वादाश्रयलिसी। सङ्घः-प्राणि- . छदस्य तु पुं-नपुंसकता वक्ष्यते । आकर: समूहः । उद्यूनः-यस्योपरि काष्ठादि हन्यते । अपघन:-अङ्गम् ।। "पुमानाकर उत्पत्तिस्थाने श्रेष्ठ-समूहयोः" । उपन्नः-निकटाश्रयः । अयोधनः, द्रुघणश्च-लोहमुद्रः। परिघः- आतर:-तरपण्यम् , नदीतीर्थ च । विषयःअर्गला, परिघातः, आयुधं च । समावयः-प्राणिधूतम् , सङ्का- "प्रबन्धाद् यस्य यो ज्ञातः स तस्य विषयः पुमान् । 20 70 75
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy