SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 5 लिङ्गानुशासने पुलिसप्रकरणम् । wwwwwwmommmmmmmmmmmmmmmmmmmwoman गोस: उकारान्तः ----तकुं:-सूत्रवेष्टनम्, अभ्याधारभाण्डं च । "गोसो बोलोषसोः पुंसि"। सूनुः 40 चासः “सहस्रदीधितौ सूनुः कनिष्ठभ्रातृ-पुत्रयोः” । "ईक्षुपक्षिभिदोश्चासः” । खरु:दासः “खरुरवे हरे दर्षे दन्ते श्वेतेऽभिधेयवत्" । "दासः शूद्रे दानपात्रे भृत्य-धीवरयोरपि । शङ्क:-कीलकः, शल्याख्यं च प्रहरणम् ; सङ्ख्याविशेषे तु दासी चेव्यां च झिण्ट्यां च" ॥ स्त्री-पुंसत्वं वक्ष्यते । मन्तुः-अपराधः । स्थाणुः-शङ्करः; शङ्की 45 नभश्चमस: तु पुं-नपुंसकत्वं वक्ष्यते । सेतुः-सङ्गमः, सस्यार्थ जलधारण"स्यान्नभश्चमसश्चन्द्रे चिताऽपूपेन्द्रजालयोः” । पालिश्च । केतुः-ध्वजः, ग्रहभेदश्च । धातुः-गैरिकादिः, 10 भास: । सुवर्णादिः, रसादिः, भूवादिः, श्लेष्मादिः, महाभूतानि, तद्गुणाः, "भासो ना भासि गृघ्नं च गोष्टकुछटकेऽपिच"। । इन्द्रियाणि च । कन्तुः-कामी । तन्तु:-सूत्रम् । बिन्दुः-लेशः। वाहसः मायुः-पित्तम् । मन्युः-क्रोधः, दैन्यम् , यज्ञः, सङ्गमश्च । 50 "वाहसो जलनिर्याणेऽजगर-सुनिषण्णयोः”। ऋतु:-वसन्तादिसमयः, स्त्रीरजश्च । पायुः-अपानम् । मरुःगोरसः-दुग्धादि । उत्सः-स्रोतः । पट्टिसः-आयुधविशेषः- । धन्वा, पर्वतश्च । क्मरु:-व्रणम् । ऊर्णायु:15 "पट्टिसः स्याद् बहिर्नतम्"। "ऊर्णायुः क्षणभङ्गे स्यान्मेष-कम्बलमेषयोः”। इति तु गौड इत्यादि। खण्डपशु:"खण्डपशुः पशुरामे शङ्करे चूर्णलेपिनि । 55 सन्तः-माः खण्डामलकभैषज्ये सिंहिकातनयेऽपिच" ।। "माश्चन्द्र-मासयोः पुंसि"। किंशारुः-शूकः, कङ्कपक्षी, शरश्च । कारुः-शिल्पी । अनेहा:-कालः। दमूनाः-देवः,उपशान्तश्च । दमुना:-अग्निः। i पुरुः-लोकः । धारः-शुष्कफलम् । सरु:-असिमुष्टिः । 20 पुरुदंशाः-इन्द्रः । पुरूरवाः-राजा । अङ्गिराः-ऋषिः । उशनाः शेलुः-श्लेष्मान्तकः । पशु:-छागादि । आशुः-व्रीहिः । इक्षु:शुक्रः । पयोधाः-पर्जन्यः । रेतोधाः-जनक इत्यादि । द्विखरं गुडप्रकृतिकाष्ठम् । पांशुः-धूलिः । मयुः-अश्वमुखः, लोष्टमर्द-60 त्वपवादानपुंसकम् , पयः चय इत्यादि । अप्सरसस्तु प्रतिपदपाठात् स्त्रीत्वम् । ककारान्तादिष्वप्यपवादविषयं परिहत्यौत्स | नकाष्ठम् , आकूतं च। भृगुः-शिखरम् , सानुश्च । नाकु: व्यलीकम, वनस्पतिः, ऋषिः वल्मीकश्च । पिचुः-तूलकम, र्गिकोऽयं विधिः। । परुः-पर्च; यन्माला25 नन्तः-ग्रावा-पाषाणः, गिरिश्च । अध्या “सन्धौ पर्व परौ तथा"। "अध्वा वर्मनि संस्थाने सासवस्कन्ध-कालयोः” । अरुः-व्रणम् । ययुः-अश्वः, स्वर्गमार्गश्च । गडः-गण्डः, 85 सुपर्वा | पृष्ठगुडः, कुब्जश्च । पीलु:“सुपर्वा स्याच्छरे धूमे वंश-पर्व-सुरेषु च"। "पीलुर्गजे द्वमे काण्डे परमाणु-प्रसूनयोः । पन्थाः-मार्गः। मन्थाः-मन्थानः । प्लीहा-रोगविशेषः, डिम्बं पीलुस्तालाऽस्थिखण्डे च" ॥ 30 च । मजा-षष्ठो धातुः, तरूणां सारश्च । ऋभुक्षाः-इन्द्रः ।। पिट:-कालकः । वेणुः-वंशः। विदुः-गजकुम्भमध्यम्।। अर्वा-तुरगः, कुत्सितश्च । तक्षा-वर्द्धकिः । उक्षा-वृषः ।! । उक्षा-वृषः।। जरायुः गर्भाशयः। जटायुः-गुग्गुलुः, पक्षिभेदश्च । वसुः-- 70 लाया। जा मूर्द्धा-शिरः । भूतात्मा-देहः, धाता च । बुका-अग्रमांसम् ।। “देवभेदोऽग्नि-भा-योक-बक-राजसु ना वसु । राजा क्लीबे वृजौषधाऽऽश्यान-रै-रममधुरे त्रिषु" ॥ “राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रिय-शक्रयोः" । बिन्दुः-वेदिता, विमुइ । स्तनयि ः35 अत्री-ऋषिः । शिखी "स्तनयिन्नुः पयोवाहे तद्धनौ मृत्यु-रोगयोः” । "शिखी वहौ बलीवर्दै शरे केतुप्रहे हमे। केकि-कुकुटयोश्चाथ शिखी चूडान्वितेऽन्यवत्"। "पुमान् खरुद्रूपखण्डे वजे खरेऽध्वरे शरे"। सादी-अश्वेभ-रथारोहः। वजवाची सन्तोऽप्ययमस्ति । हिजलुः रागवव्यम् । 76
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy