SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अध्याय २४ कलाःप्रकाशयन् पूर्व । नमेत् किं न कलागुरुम् ॥ शास्त्रैःप्रदेशीत्यादेशि । केशिनानवकेशिना ॥११॥ त्रिःप्रदक्षिणयंत्येव । किं न केवलिनो जिनम् ॥ तीर्थं नमति देवोपि । देशना समये खयं ॥ १२ ॥ यश्चाचार्यमुपाध्यायं । श्रुताचारविनायकम् ॥ निन्देत्सपापश्रमणो । जमालिकूलवालवत् ॥ १३॥ गुरोदृष्टिशुभं भावं । समुन्नयतिनिश्चयात् ॥ तेनैव गणधर्मोयं । भवेदापंचमारकम् ॥१४॥ गुरुर्नेत्रं गुरुदीपः । सूर्याचन्द्रमसौ गुरुः ॥ गुरुर्देवोगुरुःपन्था । दिग्गुरु सद्गतिगुरुः ॥१५॥ नेकाशनस्यभंगस्या-दुत्थानं कुर्वतानराः ॥ गुरोविनयसिध्यर्थं । सिध्यार्थी तद्गुरुं भजेत् ॥१६॥ सूर्याचन्द्रमसरुचं । पदं शास्त्रेगुरोः स्मृतं ॥ गुरोपुर्णानुभावेन । सिद्धियोगो हि निश्चितः ॥१७॥ ऊनंकुर्याद्गुरुःपुर्ण । गुरोर्गौरवमश्नुते ॥ गुरोःस्थानेपि मांगल्ये । मंगलस्य सुहृद्गुरुः ॥.१८॥ गुरोरेकाग्यमातन्वन् । गणेषुप्रथम:श्रिये ॥ गुरोरतिक्रमे दुखं । बक्रतायां च जन्मिनां ॥१९॥ गुरुःपोतोदुस्तरेव्धौ । तारकः स्याद्गुणान्वितः ॥ साक्षात्पारगतःश्वेत-पटरीतिं समुन्नयन् ॥ २०॥ स्यादक्षरपदप्राप्ति-द्वैधापिगुरुयोगतः ॥ गुरुरूपेणभूभागे । प्रत्यक्ष:परमेश्वरः ॥२१॥ । ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेचतुरविंशत्यऽध्यायः ॥ २४ ॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy