SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अध्याय प्रसुप्तेर्मूर्छितेमत्ते । नज्ञानं शाद्विकेनये ॥ तदर्शनोपयोगश्च । नज्ञानीत्यागमेवचः ॥ १३॥ घटज्ञात्वा पटज्ञान । घटज्ञोप्यभिरूढितः ॥ ऐवंभूतेनघटज्ञ । एवंसर्वत्रभावना ॥ १४ ॥ मिथ्यादृष्टिरतोऽज्ञानी । ज्ञानी विमलदर्शनी ॥ योयत्रानुपयुक्तोयं । द्रव्यजीवस्तदा तथा ॥१५॥ अमुक्तेमुक्ततापीष्टा । जिने राजर्षिता मुनौ । असाधोरतिमुक्तस्य । साधुसेवागमोदिता ॥१६॥ सूर्यबिम्बेपि सूर्यत्वं । जिनविम्बेजिनागमः ॥ युक्ताहारबिहारादौ । साधुर्हन्ताप्यहिंसकः ॥ १७॥ अनाश्रवः केवलीति । सत्यप्याश्रवसप्तके ॥ बद्धदेवायुषोदेवो । बाच्यःसतिनृजन्मनि ॥१८॥ अल्पेऽभावविवक्षातः । कचिद्वाहुल्यचिन्तया ॥ पक्षेसिताऽसितत्वादि । व्यवहारदिशाक्कचित् ॥ १९॥ विधेयेऽपिनिषिद्धत्वं । निषिद्धेषु विधेयतां ॥ आगमेपि समादेशि वीरेणजगदीशिना ॥२०॥ तस्माद्बहुश्रुतैःपूर्वैराचीर्णश्चरणोयतैः ॥ धर्मः शर्मकरः कार्यः । श्रद्धेयस्तत्वकांक्षिभिः ॥ २१ ॥ ॥ इतिअर्हद्गीतायांदशमोऽध्यायः ॥ १० ॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy