SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अध्याय जीवन्मुक्तोपिसर्वज्ञः । प्रास्तदोषः सुसम्वृतः॥ ब्रह्मचर्यपरः साक्षा-त्परब्रह्मतयोच्यते ॥ ११॥ लोकालोकोप्यनन्तत्वा-दृहणोब्रह्मनामभृत् ॥ तद्ज्ञानमपिसद्ब्रह्म। ह्यग्निशमनुजेऽग्निवत् ॥१२॥ स्त्रियांस्त्रीवाचकोग्रामः ग्रामाख्याग्रामवासिनी ॥ नष्टोग्रामोगतोग्राम-इत्याद्याश्रयलक्षणात् ॥ १३ ॥ ज्ञाताज्ञेयं तथाब्रह्म । ब्रह्मत्रयमपि स्मृतं ॥ श्रेष्ठत्वात्परमं ब्रह्म-सिद्धोर्हन्नातकेवलः ॥ १४ ॥ तदुक्तार्थनुसारेण । सूत्रंतद्गीतमुच्यते ॥ तस्यैवार्थस्तुभाष्यादि-र्गीतार्थतद्विदाम्बरः ॥१५॥ गीतार्थमननात्पूज्यः श्रीगीतार्थोपि सूरिवत् ॥ अतः प्रथमतोगीता-भ्यास एव विधीयताम् ॥ १६ ॥ ___ ॐ अस्यश्रीअर्हगीताख्यपरमागमबीजमंत्ररूपस्य सकलशास्त्ररहस्यभूतस्य श्री गौतमऋषिः अनुष्टुपछंदः श्रीसर्वज्ञोजिनः परमात्मा देवता 'प्राप्रेपिनुभवेयत्नः कार्यःप्राणभृतातथा इतिबीजं येनात्मात्मन्यवस्थाता तद्वैराग्यं प्रशस्यते इतिशक्तिः अमक्कोपि क्रमान्मक्तो निश्चयास्यादनिच्छया इतिकीलकं । अनि विषयासक्तो-प्याध्यामिकशिरोमाणः इत्यंगुष्ठाभ्यां नमः । यतिर्योगी ब्राह्मणोवाऽपीच्छावानात्मबोधकः । * इतितर्जनीभ्यांनमः । आध्यात्मिकं तारतम्यमिच्छाबिजयतः क्रमात् इतिमध्यमाभ्यांनमः ।अज्ञान मोहमेवाहु । स्तस्मादिच्छाततोभवः इत्यनामिकाभ्यांनमः । इच्छया निच्छयापिस्या-त्कियैकापिस्वरूपतः इतिकनिष्टिका
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy