SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अध्याय भ्यानमः । मुख्यैव कर्मबंधाय निर्जरायै परापुनः इतिकरतलकरपृष्ठाभ्यांनमः । आनिच्छु विषयासक्त इतिहृदयायनमः । यतियोंगी ब्राह्मणोवा इतिशिरसेस्वाहा । आध्यात्मिकं तारतम्यं इतिशिखायै वषट् । अज्ञानमोहमेवाहुः इतिकवचायहूं इच्छयानिच्छयापिस्यात् इतिज्ञानादिनेत्रत्रयायसंवौषट् । मुख्यैवकर्मबंधाय इतिअस्त्रायफट् । श्रीजिनेश्वरप्रीत्यर्थं जपे विनियोगः। e श्रीवीरेण विबोधिता भगवता श्रीगौतमायस्वयं । सूत्रेणग्रथितेन्द्रभूतिमुनिना साद्वादशांग्यांपराम् ॥ PM अद्वैतामृतवषिणीभगवतीं षट् त्रिंशदध्यायिनीं । मातस्त्वां मनसा दधामिभगवद्गीतेभवोषिणीम् ॥ १॥ इतिपरसमयमार्गपद्धत्या शास्त्रप्रज्ञा श्रुतदेवतावतारः॥ * ॐ हीं श्री अहं नमः अर्हन्तं श्रमणं वीरं भगवन्तं नमन्जगौ । तस्मिन् कालेऽथसमये 'चंपायां' गौतमोगणी ॥ १ ॥ श्री गौतम उवाच देवाधिदेव भगवन् लोकालोकप्रकाशकः । योगिनोऽपि मनोवश्यं जायते तद्वदाधुना ॥ २॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy