SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २४० अनेकान्तजयपताकाख्यं प्रकरणम् * नमः श्रुतदेवतायै। समाप्तं चेदमनेकान्तजयपताकाख्यं प्रकरणम्। कृतिरियं श्वेतभिक्षुश्रीहरिभद्राचार्यस्येति ॥ (खो० व्या०) ५ प्रणिधानमेतदिदं वाऽनुभूयमानावस्थोचितं तत्त्वतस्तदर्थाभावेऽपि कुशलाशयकारि आरोग्यबोधिलाभप्रार्थनाकल्पमिति विद्वद्भिः परिभावनीयम् ॥ नमो वाग्देवतायै भगवत्यै ॥ समाप्तं चेदमनेकान्तजयपताकाख्यं प्रकरणं कृतिधर्मतो जा(या)किनीमहत्तरासूनोराचार्यस्य हरिभद्रसूरेः । टीकाऽप्येषाऽवचूर्णिका भावार्थ१० मात्रावेदनी नाम तस्यैवेति ॥ नमोऽस्त्वनभियुक्तेभ्यो मन्दधीभ्यो विशेषतः । यत्प्रभावाद् द्वयमपि ग्रन्थकारत्वमागता ॥१॥ इति श्रीमदनेकान्तजयपताका समाप्ता । ग्रन्थाग्रं ८२५० ॥ १'चार्यश्रीहरि०' इति उ-पाठः। २ 'समाप्ताः छ । अनेकान्तजयपताकावृत्तिः संपूर्णम् ॥ शुभ(भ) भवतु ॥ कल्याणमस्तु ॥' इति हु--पाठः ।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy