SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३३७ बाह्यमाभ्यन्तरं द्वेधा बुद्धिपूर्वाणि कर्माणि बुद्धिमक्षाश्रयां तत्र बुद्धिर्ज्ञानमसंमोहस् बोधरोधः शमापाय: १७५ मूर्तामूर्तं द्विधा द्रव्यं २६७ मूर्तो भवति भुञ्जानः २६७ मूर्तो भवत्यमूर्तोऽपि २६७ मोक्षाभिलाषिणां येषा२२५ मोहेन मलिनो जीव: भ ३२३ २४३ भवाभिनन्दिनः केचित् भवं वदन्ति संयोग भावेषु कर्मजातेषु भाव: शुभोऽशुभ: शुद्धः भूत्वा निराकृतच्छेदभोगसंसारनिर्वेदो भोगांस्तत्त्वधिया पश्यन् भोगं कश्चिदभु जानो २१६ १८१ २५४ २७३ २१ १६० मतिः श्रुतावधो ज्ञाने मत्तश्च तत्त्वतो भिन्न मत्यज्ञानश्रुताज्ञानमनुष्यः कुरुते पुण्यं मनो-वचो-वपु:कर्म मयान्यस्य ममान्येन मदीयं कार्मणं द्रव्यं मरणं जीवनं दुःखं महाव्रत-समित्यक्षमांसं पक्वमपक्वं वा मायाम्भो मन्यतेऽसत्यं मायातोयोपमा भोगा मायामयौषधं शास्त्रं मिथ्याज्ञाननिविष्टयोगजनिताः मिथ्याज्ञानपरित्यज्य मिथ्याज्ञानं मतं तत्र मिथ्यात्वमिश्रसम्यक्त्वमिथ्यादृक्त्वमचारित्रं मिथ्यादृक् सासनो मिश्रो मुक्तिमार्गपरं चेतः मुक्त्वा वाद-प्रवादाद्यमुक्त्वा विविक्तमात्मानं मूढा लोभपरा: क्रूराः १५४ १०६ ६८ युज्यते रजसा नात्मा १३१ येन येनैव भावेन १३१ येन रत्नत्रयं साधो२४९ येनार्थो ज्ञायते तेन १५५ ये मूढा लिप्सवो मोक्ष योगसारमिदमेकमानसः १४८ योगी षट्स्वपि कायेषु ४० योगेन ये समायान्ति ३०७ यो जीवाजीवयोर्वेत्ति १०९ योज्यमानो यथा मन्त्री १६४ योऽन्यत्र दीक्षते देवं २५६ यो विहायात्मनो रूपं २६६ यो व्यावहारिको व्यंगो १०६ यो व्यावहारिकः पन्थाः १८८ यौगपद्येन जायेते ८३ र-ल २४९ रत्नत्रयमयं ध्यानं २९८ रत्नत्रयमयं शुद्ध १६० रत्नत्रये स्वयं जीव: ३५ रागतो द्वेषतो भावं १०७ रागद्वेषद्वयालीढः ३०६ रागद्वेषनिवृत्तस्य २७९ रागद्वेषप्रपञ्चभ्रममदमदन २५ राग-द्वेष-मद-क्रोध१२५ रागद्वेषापराधीनं २८५ रागमत्सरविद्वेष२६५ रागादयः परीणामाः १०० रागिणः सर्वदा दोषाः ३०१ रागी भोगमभुञ्जानो २९७ रोधस्तत्र कषायाणां ५३ लोका संख्येयभागादा२७ व ७३ वर्ण-गन्ध-रस-स्पर्श१६७ वर्ण-गन्ध-रस-स्पर्श ४४ वस्त्वन्यथा परिच्छेदो ४६ वादानां प्रतिवादानां २५५ विकारा निर्विकारत्वं११७ विकारा: सन्ति ये केचिद् २३५ य एव कुरुते कर्म २१२ यः करोति परद्रव्ये २६९ यः कर्म मन्यतेऽकर्मा ३०९ य: पुण्यपापयोर्मूढो २३१ यः षडावश्यकं योगी २८९ यः स्वशक्तिमनाच्छाद्य २८७ यतः समेऽप्यनुष्ठाने ३११ यतः संपद्यते पुण्यं यत्पञ्चाभ्यन्तरैः पापैः यत्र प्रतीयमानेऽपि १४१ यत्र लोकद्वयापेक्षा २१ यत्रासत्यखिलं ध्वान्त१४८ यत्सर्वद्रव्यसंदर्भ ३०४ यत्सर्वार्थवरिष्ठं यत् १४३ यत्सुखं सुरराजानं ९२ यथा कुम्भमयो जातु ११६ यथा चन्द्रे स्थिता कान्ति२२९ यथा वस्तु तथा ज्ञानं २५८ यथावस्तु परिज्ञानं २८६ यथेहामयमुक्तस्य २८६ यथोदकेन वस्त्रस्य २६४ यदात्मीयमनात्मीयं ११० यदा प्रतिपरीणाम ६५ यदास्ति कल्मषाभावो यदि चेतयितुः सन्ति २५ यद्यात्मनोऽधिकं ज्ञानं यधुपादानभावेन ७९ यन्मुक्तिं गच्छता त्याज्यं २३७ यश्चरत्यात्मनात्मान२१७ यस्य रागोऽणुमात्रेण १८१ यस्येहलौकिकी नास्ति २३६ या जीवयामि जीव्येह' ० ० 3030woov 0399w 3 oorv93००/ororm w 3 mro. oro rommonworo mmmow mom 933 3rwmororm 33 २९५ ३१५ ३१२ १३९ [C:/PM65/smarakpm65/annaji/yogsar prabhat.p65/337]
SR No.008391
Book TitleYogasara Prabhrut
Original Sutra AuthorAmitgati Acharya
AuthorYashpal Jain
PublisherTodarmal Granthamala Jaipur
Publication Year
Total Pages319
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size920 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy