SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ योगसार-प्राभृत my देहचेतनयोर्भेदो देहचेतनयोरैक्यं देहसंहतिसंस्थानदेहात्मनो: सदा भेदो द्रव्यतो भोजकः कश्चिद्द्रव्यतो यो निवृत्तोऽस्ति -द्रव्यमात्रनिवृत्तस्य द्रव्यमात्मदिध्यान्तद्रूयते गुणपर्यायै १४१ २९५ ३०७ न संसारो न मोक्षोऽस्ति ८० नागच्छच्छक्यते कर्म ७९ नाचेतने स्तुते देहे ३०० नाज्ञाने ज्ञानपर्यायाः १६५ नाञ्जसा वचसा कोऽपि १६६ नाध्यात्मचिन्तादन्यः । १६६ नानन्दो वा विषादो वा ६१ नान्यथा शक्यते कर्तुं ५८ नान्यद्रव्यपरीणाम नान्योन्यगुणकर्तृत्वं २८८ नाभावो मुक्त्यवस्थायां ५६ नामुना जन्मना स्त्रीणां ६० नास्ति येषामयं तत्र ६३ नाहं भवामि कस्यापि ३७ निग्रहानुग्रहो कर्तुं १९५ निजरूपं पुनर्याति नित्यानित्यात्मके जीवे २१४ निन्दकत्वं प्रतीक्ष्येषु २८३ निरर्थकस्वभावत्वे ५९ निरस्तमन्मथातङ्क निरस्तापरसंयोगः निराकृतपरापेक्ष २९३ निर्वाणसंज्ञितं तत्त्वं निर्वाणे परमा भक्तिः निर्वृतेरनुकूलोऽध्वा २९१ निर्व्यापारीकृतापक्षस्य २०९ निषिध्य स्वार्थतोऽक्षाणि निऽकषायो निरारम्भः निष्प्रमादतया पाल्या निसर्गः प्रकृतिस्तत्र १५० नीरागोऽप्रासुकं द्रव्यं २०८ नीरागो विषयं योगी 3wooswomd००० oom3worroro० धर्मतोऽपि भवो भोगो धर्मधर्म नभ:-कालधर्माधर्मैकजीवानां धर्माधौं स्थितौ व्याप्य धर्माय क्रियमाणा सा धर्मेण वासितो जीवो धुनाति क्षणतो योगी ध्यानस्येदं फलं मुख्यध्यानं विनिर्मलज्ञानं ध्रौव्योत्पादलयालीढ़ा १०२ परद्रव्यैर्गतैर्दोषै४९ परद्रव्यो भवत्यात्मा ८३ परद्रव्यं यथा सद्भिः १२६ परलोकविधौ शास्त्रं १५१ परस्याचेतनं गात्रं २१८ परिणामाः कषायाद्याः १५२ परेण विहितं कर्म ३०० परेभ्यः सुखदुःखानि ९९ परं शुभोपयोगाय १०३ पवित्र दर्शन ज्ञान२७९ पश्याम्यचेतनं गात्रं २५० पश्यन्तो जन्मकान्तारे २३८ पादमुत्क्षिपत: साधो२२८ पापारम्भं परित्यज्य १४० पिण्डः पाणिगतोऽन्यस्मै १५६ पुत्रदारादिके द्रव्ये १४८ पुद्गलानां यदादानं १३३ पूर्वोपार्जितकमैक२७८ प्रकृतिश्च स्थिति यः २८२ प्रकृतेश्चेतनत्वे स्याद् २१३ प्रकृष्टं कुर्वत: साधो२२७ प्रक्षयः पाकजातायां २७० प्रतिबन्धो न देशादि२८९ प्रतिबिम्बं यथादर्श २७३ प्रतीयते परोक्षण ३५ प्रदर्शितमनुष्ठान४५ प्रदेशा नभसोऽनन्ताः १३८ प्रमत्तादिगुणस्थान२३० प्रमादमयमूर्तीनां ११३ प्रमादी त्यजति ग्रन्थं १२१ प्रव्रज्यादायक: सूरिः १२४ प्रशस्तो भण्यते तत्र प्रहीणस्वात्मबोधस्य २५७ ब १४८ बडिशामिषवच्छेदो २६५ बहुजीवप्रघातोत्थ ६६ बहुधा भिद्यते सोऽपि १९ बालो वृद्धस्तपोग्लानस् २७८ २३१ १७० २०४ ० १९४ १९० १७८ ६१ न कर्म हन्ति जीवस्य न कुत्राप्याग्रहस्तत्त्वे न ज्ञानज्ञानिनोर्भेदो न ज्ञानादिगुणाभावे न ज्ञानी लिप्यते पापैन ज्ञानं प्राकृतो धर्मो न दोषमलिने तत्र न दोषेण विना नार्यो न द्रव्य-गुण-पर्यायाः न निन्दास्तुतिवचनानि न निर्वृतः सुखीभूतः न निर्वृतिं गतस्यास्ति न भक्तिर्यस्य तत्रास्ति नमस्कृत्य गुरुं भक्त्या न मोहप्रभृतिच्छेदः न यत्र विद्यतेच्छेदः नश्यत्युत्पद्यते भाव: mMMMMMMM. ० 1 1 Nov ० ० ० २५० २४२ २३० १३० १३८ ८४ प २२२ २६४ पक्वेऽपक्वे सदा मांसे २२८ पञ्चाक्षविषयाः किंचित् २०० पतितो भवकान्तारे २४८ पदार्थानां निमग्नानां ५९ परद्रव्यबहिर्भूतं २५८ २६६ २६० [C:/PM65/smarakpm65/annaji/yogsar prabhat.p65/336]
SR No.008391
Book TitleYogasara Prabhrut
Original Sutra AuthorAmitgati Acharya
AuthorYashpal Jain
PublisherTodarmal Granthamala Jaipur
Publication Year
Total Pages319
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size920 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy