SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं __ पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्त-लोकमलि-नीलमशेषमाशु सूर्यांशु-भिन्नमिव शार्वरमन्धकारम् ।।७।। मत्त्वेति नाथ तव संस्तवनं मयेद मारभ्यते तनु-धियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेषु मुक्ता-फलद्युतिमुपैति ननूद-बिन्दुः ।।८।। आस्तां तव स्तवनमस्त-समस्त-दोषं त्वत्संकथापि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ।।९।। नात्यद्भुतं भुवन-भूषण भूत-नाथ भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ।।१०।। दृष्ट्वा भवन्तमनिमेष-विलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः क्षारं जलं जल-निधेरसितुं क इच्छेत् ।।११।। यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैक-ललाम-भूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ।।१२।। वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि। निःशेष-निर्जित-जगत्रितयोपमानम् । २७४0000000000 10000000000000 जिनेन्द्र अर्चना बिम्बं कलङ्क-मलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डु पलाश-कल्पम् ।।१३ ।। संपूर्ण-मण्डल-शशाङ्क-कला-कलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर-नाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् ।।१४ ।। चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि नीतं मनागपि मनो न विकारमार्गम् । कल्पान्त-काल-मरुता चलिताचलेन किं मन्दराद्रि-शिखरं चलितं कदाचित् ।।१५।। निधूम-वर्तिरपवर्जित-तैल-पूर: कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः ।।१६।। नास्तं कदाचिदुपयासि न राहु गम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदर-निरुद्ध-महा प्रभावः सूर्यातिशायि-महिमासि मुनीन्द्र! लोके ।।१७।। नित्योदयं दलित-मोह-महान्धकार गम्यं न राहु वदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्तिः विद्योतयज्जगदपूर्व-शशाङ्क-बिम्बम् ।।१८।। किं शर्वरीषु शशिनाह्नि विवस्वता वा युष्मन्मुखेन्दु-दलितेषु तमस्सु नाथ । निष्पन्न-शालि-वन-शालिनी जीव-लोके कार्य कियज्जलधरैर्जल-भार-ननैः ।।१९।। जिनेन्द्र अर्चना/1000000000000000 000000000000000000२७५ MIIIIIIIIIIIA 138
SR No.008354
Book TitleJinendra Archana
Original Sutra AuthorN/A
AuthorAkhil Bansal
PublisherTodarmal Granthamala Jaipur
Publication Year2007
Total Pages172
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size552 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy