________________
ગાથા–૧૭૭ થી ૧૭૮
૩૬૫
(ગાથા-૧૭૭ થી ૧૭.
रागो दोसो मोहो य आसवा णत्थि सम्मदिहिस्स। तम्हा आसवभावेण विणा हेदू ण पच्चया होति।।१७७।। हेदू चदुवियप्पो अट्ठवियप्पस्स कारणं भणिदं । तेसिं पि य रागादी तेसिमभावे ण बज्झंति ।।१७८।।
रागो द्वेषो मोहश्च आस्रवा न सन्ति सम्यग्दृष्टेः । तस्मादास्रवभावेन विना हेतवो न प्रत्यया भवन्ति ।।१७७।। हेतुश्चतुर्विकल्पः अष्टविकल्पस्य कारणं भणितम् ।
तेषामपि च रागादयस्तेषामभावे न बध्यन्ते।।१७८।। रागद्वेषमोहा न सन्ति सम्यग्दृष्टेः, सम्यग्दृष्टित्वान्यथानुपपत्तेः । तदभावे न तस्य द्रव्यप्रत्ययाः पुद्गलकर्महेतुत्वं विभ्रति, द्रव्यप्रत्ययानां पुद्गलकर्महेतुत्वस्य रागादिहेतुत्वात् । ततो हेतुहेत्वभावे हेतुमदभावस्य प्रसिद्धत्वात् ज्ञानिनो नास्ति बन्धः ।
હવે આ અર્થના સમર્થનની બે ગાથાઓ કહે છે :
નહિ રાગદ્વેષ, ન મોહ–એ આસવ નથી સુદૃષ્ટિને, તેથી જ આસવભાવ વિણ નહિ પ્રત્યયો હેતુ બને; ૧૭૭. હેતુ ચતુર્વિધ અષ્ટવિધ કર્મો તણાં કારણ કહ્યા,
તેનાંય રાગાદિક કહ્યા, રાગાદિ નહિ ત્યાં બંધ ના. ૧૭૮. Duथार्थ :- [रागः] , [द्वेषः] द्वेष. [च मोहः] भने, भोड - [आस्रवाः] मे. सासवो. [सम्यग्दृष्टे:] सभ्यष्टिने [न सन्ति] नथी. [तस्मात] तेथी [आस्रवभावेन विना] पासवभाव. विन। [प्रत्ययाः] द्रव्यप्रत्ययो हेतुवः] भजन ॥२५॥ [न भवन्ति] थत नथ..
[चतुर्विकल्प हेतुः] (मिथ्यात्व) य॥२ .१२॥ तुमो. [अष्टविकल्पस्य] 08 ut२ri. धोनi. [कारणं] २९[भणितम्] Ruwi. भाव्या छ, [च] भने [तेषाम् अपि तेभने ५५ [रागादयः] (94-1) Auguो . ॥२४॥ छ; [तेषाम् अभावे] तेथी. ABudu suvi [न बध्यन्ते] . ciurdu नथ.. (Huटे सभ्य दृष्टिने . नथी).