________________
Version 001: remember to check http://www.AtmaDharma.com for updates
हाननशास्त्रामा ]
કર્તાકર્મ અધિકાર
૬૩
(अनुष्टु५)
आत्मा ज्ञानं स्वयं ज्ञानं ज्ञानादन्यत्करोति किम्। परभावस्य कर्तात्मा मोहोऽयं व्यवहारिणाम्।।१७-६२।।
डान्वय सहित अर्थ:- ‘‘आत्मा ज्ञानं करोति'' (आत्मा) मात्मा अर्थात येतनद्रव्य (ज्ञानं) येतनामात्र ५२९॥म. (करोति) ४२. छ. यो होपाथी ? "स्वयं ज्ञानं'' ॥२९॥ मात्मा पोते येतनाप२ि५॥ममात्रस्५३५ छ. "ज्ञानात् अन्यत् करोति किम्'' (ज्ञानात् अन्यत्) येतन५२९॥मथी. मि ४ सयेतन ५६५२९॥५३५ धर्म तेने (किम् करोति) ७२. छ \ ? अर्थात, नथी ७२तो, सर्वथा नथी ४२तो. "आत्मा परभावस्य कर्ता अयं व्यवहारिणां मोह:'' (आत्मा) येतनद्रव्य (परभावस्य कर्ता) नाव२९६ भने ४२. छे (अयं) मे ५j, से ईg ( व्यवहारिणां मोह:) मिथ्याइष्टि पोर्नु पनि छ. (मावार्थ भाम छ -ठेवामा सम આવે છે કે જ્ઞાનાવરણાદિ કર્મનો કર્તા જીવ છે, તે કહેવું પણ જુઠું છે. ૧૭–૧ર.
(वसंततिस)
जीवः करोति यदि पुद्गलकर्म नैव कस्तर्हि तत्कुरुत इत्यभिशङ्कयैव। एतर्हि तीव्ररयमोहनिवर्हणाय सङ्कीर्त्यते शृणुत पुद्गलकर्मकर्तृ।। १८-६३।।
न्वय सहित अर्थ:- "पुद्गलकर्मकर्तृ संकीर्त्यते'' (पुद्गलकर्म) द्रव्यपिं.७३५ ।भनो ( कर्तृ) इता (सङ्कीर्त्यते) ४म छ तेम. छ; "शृणुत'' सावधान थने तमे समो . प्रयो४न ४ छ- 'एतर्हि तीव्ररयमोहनिवर्हणाय'' ( एतर्हि ) ॥ ॥ (तीव्ररय) हुर्निवा२. ५ छनो (मोह) विपरीत. शान तेने (निवर्हणाय) भूगथी ६२. ७२३॥ माटे. विपरीत५j थी ४९॥य छ ? ''इति अभिशङ्कया एव'' (इति) ४वी ३२. (अभिशङ्कया) 0 ते 43 (एव) ४. ते माशं वी छ ? ''यदि जीवः एव पुद्गलकर्म न करोति तर्हि कः तत् कुरुते'' ( यदि) t ( जीवः एव ) येतनद्रव्य (पुद्गलकमे )
Please inform us of any errors on rajesh@ AtmaDharma.com