SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates बंध अधिकार ३७९ कम्मोदएण जीवा दुक्खिदसुहिदा हवंति जदि सव्वे। कम्मं च ण दिति तुहं कह तं सुहिदो कदो तेहिं।। २५६ ।। कर्मोदयेन जीवा दुःखेतसखिता भवन्ति यदि सर्वे। कर्म च न ददासि त्वं दुःखितसुखिताः कथं कृतास्ते।। २५४ ।। कर्मोदयेन जीवा दुःखितसुखिता भवन्ति यदि सर्वे। कर्म च न ददति तव कृतोऽसि कथं दुःखितस्तैः।। २५५ ।। कर्मोदयेन जीवा दुःखितसुखिता भवन्ति यदि सर्वे। कर्म च न ददति तव कथं त्वं सुखितः कृतस्तैः।। २५६ ।। सुखदु:खे हि तावज्जीवानां स्वकर्मोदयेनैव, तदभावे तयोर्भवितुमशक्यत्वात्; स्वकर्म च नान्येनान्यस्य दातुं शक्यं, तस्य स्वपरिणामेनैवोपाय॑माणत्वात्; जहँ उदयकर्म जु जीव सब ही दुःखित अवरु सुखी बने । वो कर्म तुझ देते नहीं, तो सुखित तुझ कैसे करे ? ।। २५६ ।। गाथार्थ:- [यदि] यदि [ सर्वे जीवाः ] सभी जीव [कर्मोदयेन ] कर्मके उदयसे [ दुःखितसुखिताः ] दुःखी सुखी [ भवन्ति ] होते हैं, [च ] और [ त्वं ] तू [ कर्म] उन्हें कर्म तो [ न ददासि ] देता नहीं है, तो (हे भाई!) तूने [ ते] उन्हें [ दुःखितसुखिताः] दुःखी-सुखी [ कथं कृताः ] कैसे किया ? [यदि] यदि [ सर्वे जीवाः ] सभी जीव [ कर्मोदयेन ] कर्मके उदयसे [ दुःखितसुखिताः ] दुःखी-सुखी [ भवन्ति ] होते हैं, [च ] और वे [ तव ] तुझे [ कर्म] कर्म तो [ न ददति] नहीं देते, तो (हे भाई!) [ तैः ] उन्होंने [ दुःखितः ] तुझको दुःखी [ कथं कृतः असि ] कैसे किया ? [यदि] यदि [ सर्वे जीवाः ] सभी जीव [कर्मोदयेन] कर्मके उदयसे [ दुःखितसुखिताः ] दुःखी-सुखी [ भवन्ति ] होते हैं, [च ] और वे [ तव ] तुझे [ कर्म ] कर्म तो [ न ददति ] नहीं देते, तो (हे भाई!) [ तैः ] उन्होंने [त्वं] तुझको [ सुखितः ] सुखी [ कथं कृतः ] कैसे किया ? टीका:-प्रथम तो, जीवोंको सुख-दुःख वास्तवमें कर्मोदयसे ही होता है, क्योंकि अपने कर्मोदयके अभावमें सुख-दुःख होना अशक्य है; और अपना कर्म दूसरे द्वारा दूसरेको नहीं दिया जा सकता, क्योंकि वह (अपना कर्म) अपने परिणामसे ही उपार्जित होता है; Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008303
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorParmeshthidas Jain
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages664
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy