SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १९० Version 001: remember to check http://www.AtmaDharma.com for updates समयसार गुणसणिदा दु एदे कम्मं कुव्वंति पच्चया जम्हा । तम्हा जीवोऽकत्ता गुणा य कुव्वंति कम्माणि ।। ११२ ।। सामान्यप्रत्ययाः खलु चत्वारो भण्यन्ते बन्धकर्तारः । मिथ्यात्वमविरमणं कषाययोगौ च बोद्धव्याः। । १०९ ।। तेषां पुनरपि चायं भणितो भेदस्तु त्रयोदशविकल्पः। मिथ्यादृष्ट्यिादिः यावत् सयोगिनश्चरमान्तः ।। ११० ।। एते अचेतनाः खलु पुद्गलकर्मोदयसम्भवा यस्मात् । ते यदि कुर्वन्ति कर्म नापि तेषां वेदक आत्मा।। १११ ।। गुणसंज्ञितास्तु एते कर्म कुर्वन्ति प्रत्यया यस्मात् । तस्माज्जीवोऽकर्ता गुणाश्च कुर्वन्ति कर्माणि । । ११२ । । परमार्थसे 'गुण' नामके प्रत्यय करें इन कर्म को । तिससे अकर्ता जीव है, गुणथान करते कर्मको ।। ११२ ।। * गाथार्थ:- [ चत्वारः ] चार [ सामान्यप्रत्ययाः ] सामान्य * प्रत्यय [ खलु ] निश्चयसे [ बन्धकर्तारः ] बंधके कर्ता [ भण्यन्ते ] कहे जाते हैं, वे - [ मिथ्यात्वम् ] मिथ्यात्व, [ अविरमणं ] अविरमण [च] तथा [ कषाययोगौ ] कषाय और योग [बोद्धव्याः] जानना। [ पुनः अपि च ] और फिर [ तेषां ] उनका, [अयं] यह [त्रयोदशविकल्पः] तेरह प्रकारका [ भेदः तु] भेद [ भणितः ] कहा गया है[मिथ्यादृष्ट्यादिः] मिथ्यादृष्टि ( गुणस्थान) से लेकर [ सयोगिनः चरमान्तः यावत् ] सयोगकेवली ( गुणस्थान) के चरम समय पर्यंतका, [ एते ] यह ( प्रत्यय अथवा गुणस्थान ) [ खलु ] जो कि निश्चयसे [ अचेतना: ] अचेतन हैं [ यस्मात्] क्योंकि [ पुद्गलकर्मोदयसम्भवाः ] पुद्गलकर्मके उदयसे उत्पन्न होते हैं [ते] वे [ यदि ] यदि [कर्म] कर्म [ कुर्वन्ति ] करते हैं तो भले करें; [ तेषां ] उनका ( कर्मोंका) [ वेदक: अपि ] भोक्ता भी [आत्मा न ] आत्मा नहीं है। [ यस्मात् ] क्योंकि [ एते ] यह [ गुणसंज्ञिताः तु ] 'गुण' नामक [ प्रत्ययाः ] प्रत्यय [ कर्म ] कर्म [ कुर्वन्ति ] करते हैं [तस्मात्] इसलिये [ जीवः ] जीव तो [ अकर्ता ] कर्मोंका अकर्ता है [च] और [ गुणाः ] 'गुण' ही [ कर्माणि ] कर्मोंको [ कुर्वन्ति ] करते हैं । * प्रत्यय = कर्मबंधके कारण अर्थात् आस्रव Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008303
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorParmeshthidas Jain
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages664
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy