SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] સર્વવિશુદ્ધજ્ઞાન અધિકાર ૫૭૯ पासंडीलिंगाणि व गिहिलिंगाणि व बहुप्पयाराणि। घेत्तुं वदंति मूढा लिंगमिणं मोक्खमग्गो त्ति।। ४०८ ।। ण दु होदि मोक्खमग्गो लिंगं जं देहणिम्ममा अरिहा। लिंगं मुइत्तु दंसणणाणचरित्ताणि सेवंति।। ४०९ ।। पाषण्डिलिङ्गानि वा गृहिलिङ्गानि वा बहुप्रकाराणि। गृहीत्वा वदन्ति मूढा लिङ्गमिदं मोक्षमार्ग इति।। ४०८।। न तु भवति मोक्षमार्गो लिङ्गं यद्देहनिर्ममा अर्हन्तः। लिङ्ग मुक्त्वा दर्शनज्ञानचारित्राणि सेवन्ते।। ४०९ ।। केचिद्रव्यलिङ्गमज्ञानेन मोक्षमार्ग मन्यमानाः सन्तो मोहेन द्रव्यलिङ्गमेवोपाददते। तदनुपपन्नम्; सर्वेषामेव भगवतामर्हद्देवानां, शुद्धज्ञानमयत्वे सति द्रव्यलिङ्गा હવે આ અર્થને ગાથામાં કહે છે - બહુવિધનાં મુનિલિંગને અથવા ગૃહસ્થીલિંગને अडाने डे छे भून 'आलिंग भुडितमार्ग छे'. ४०८. પણ લિંગ મુક્તિમાર્ગ નહિ, અહંત નિર્મમ દેહમાં બસ લિંગ છોડી જ્ઞાન ને ચારિત્ર, દર્શન સેવતા. ૪૦૯ uथार्थ:- [बहुप्रकाराणि] पडु प्रा२न [पाषण्डिलिङ्गानि वा] मुनितिंगाने [ गृहिलिङ्गानि वा] अथवा हसिंगाने [ गृहीत्वा] ९९ रीने [ मूढाः ] भूढ ( २नी ) ४नो [ वदन्ति ] अम हे छ है [इदं लिङ्गम् ] ॥ (4) लिंग [ मोक्षमार्ग: इति ] मोक्षमार्ग छे'. [तु] परंतु [ लिङ्गम् ] लिंग [ मोक्षमार्गः न भवति ] भोक्षमा नथी; [ यत् ] १२९॥ है [ अर्हन्तः ] सतहेवो [ देहनिर्ममाः] हे६ प्रत्ये निर्मम पर्तत। 2 [ लिङ्गम् मुक्त्वा] सिंगने छोडने[ दर्शनज्ञानचारित्राणि सेवन्ते] शन-शान-यात्रिने ४ सेवे ટીકા-કેટલાક લોકો અજ્ઞાનથી દ્રવ્યલિંગને મોક્ષમાર્ગ માનતા થકા મોહથી દ્રવ્યલિંગને જ ગ્રહણ કરે છે, તે (-દ્રવ્યલિંગને મોક્ષમાર્ગ માનીને ગ્રહણ કરવું તે) અનુપપન્ન અર્થાત્ અયુક્ત છે; કારણ કે બધાય ભગવાન અહંતદેવોને, શુદ્ધજ્ઞાનમયપણું ૫૮) સમયસાર ભગવાનશ્રીકુંદકુંદ Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy