SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] સર્વવિશુદ્ધશાન અધિકાર ૫૨૯ अशुभः शुभो वा स्पर्शो न त्वां भणति स्पृश मामिति स एव। न चैति विनिर्ग्रहीतुं कायविषयमागतं स्पर्शम्।। ३७९ ।। अशुभ: शुभो वा गुणो न त्वां भणति बुध्यस्व मामिति स एव। न चैति विनिर्ग्रहीतुं बुद्धिविषयमागत तु गुणम्।।३८० ।। अशुभं शुभं वा द्रव्यं न त्वां भणति बुध्यस्व मामिति स एव। न चैति विनिर्ग्रहीतुं बुद्धिविषयमागतं द्रव्यम्।। ३८१ ।। एतत्तु ज्ञात्वा उपशमं नैव गच्छति मूढः। विनिर्ग्रहमनाः परस्य च स्वयं च बुद्धिं शिवामप्राप्तः।। ३८२ ।। यथेह बहिरर्थो घटपटादि:, देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा, 'मां प्रकाशय' इति स्वप्रकाशने न प्रदीपं प्रयोजयति, न च प्रदीपोऽप्ययःकान्तोपलकृष्टायःसूचीवत् [अशुभः वा शुभ: स्पर्श:] अशुभ अथवा शुभ स्पर्श [ त्वां न भणति] तने सेम नथी तो [ माम् स्पृश इति] 'तुं भने स्पर्श'; [ सः एव च ] अने. मात्मा ५९ (पोतान। स्थानथी छूटीने ), [ कायविषयम् आगतं स्पर्शम् ] यान। (-स्पर्शेन्द्रियन।) विषयमा माता स्पर्शने [ विनिर्ग्रहीतुं न एति ] अ६॥ ४तो नथी. [अशुभः वा शुभः गुणः ] शुभ अथवा शुम शुए [त्वां न भणति] तने सेम नथी तो [ माम् बुध्यस्व इति ] 'तुं भने '; [ सः एव च ] भने मात्मा ५९॥ (पोतान। स्थानथी छूटीने), [ बुद्धिविषयम् आगतं तु गुणम् ] बुद्धिना विषयमा आये। गुने [ विनिर्ग्रहीतुं न एति ] अा तो नथी. [ अशुभं वा शुभं द्रव्यं ] अशुभ अथवा शुम द्रव्य [ त्वां न भणति ] तने सेम नथी हेतु है [ माम् बुध्यस्व इति] 'तुं भने '; [ सः एव च ] भने मात्मा ५९॥ (पोतान। स्थानथी छूटान ), [ बुद्धिविषयम् आगतं द्रव्यम् ] मुद्धिन विषयमा भाव द्रव्यने [ विनिर्ग्रहीतुं न एति] अ॥ ४तो नथी. [ एतत् तु ज्ञात्वा ] आयु ीने ५९॥ [ मूढः ] भूढ ५ [उपशमं न एव गच्छति] 3५शमने पामतो नथी; [च ] भने [ शिवाम् बुद्धिम् अप्राप्तः च स्वयं] शिव मुद्धिने (त्यारी बुद्धिने, सम्यनने) नहि पामेलो पोते [ परस्य विनिर्ग्रहमनाः ] પરને ગ્રહવાનું મન કરે છે. ટીકા-પ્રથમ દષ્ટાંત કહે છે: આ જગતમાં બાહ્યપદાર્થ-ઘટપટાદિ-, જેમ દેવદત્ત નામનો પુરુષ યજ્ઞદત્ત નામના પુરુષને હાથ પકડીને કોઈ કાર્યમાં જોડે તેમ, દીવાને સ્વપ્રકાશનમાં ( અર્થાત્ બાહ્યપદાર્થને પ્રકાશવાના કાર્યમાં) જોડતો નથી કે “તું મને પ્રકાશ', અને દીવો પણ લોહચુંબક-પાષાણથી ખેંચાયેલી લોખંડની સોયની Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy