SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] સર્વવિશુદ્ધશાન અધિકાર ४७3 यथा कोऽपि नरो जल्पति अस्माकं ग्रामविषयनगरराष्ट्रम्। न च भवन्ति तस्य तानि तु भणति च मोहेन स आत्मा।। ३२५ ।। एवमेव मिथ्यादृष्टिर्ज्ञानी निःसंशयं भवत्येषः। यः परद्रव्यं ममेति जानन्नात्मानं करोति।। ३२६ ।। तस्मान्न मे इति ज्ञात्वा द्वयेषामप्येतेषां कर्तृव्यवसायम्। परद्रव्ये जानन् जानीयात् दृष्टिरहितानाम्।। ३२७ ।। अज्ञानिन एव व्यवहारविमूढाः परद्रव्यं ममेदमिति पश्यन्ति। ज्ञानिनस्तु निश्चयप्रतिबुद्धाः परद्रव्यकणिकामात्रमपि न ममेदमिति पश्यन्ति। ततो यथात्र लोके कश्चिद् व्यवहारविमूढः परकीयग्रामवासी ममाय ग्राम इति पश्यन् मिथ्यादृष्टि: पुरुषो [ व्यवहारभाषितेन तु] व्य१९२न यनोने यहीने [ परद्रव्यं मम ] ' ५२द्रव्य मा छ' [भणन्ति ] अम छ, [ तु] परंतु नीनो [ निश्चयेन जानन्ति] निश्चय पडे 80 छ ' [ किञ्चित् ] is [ परमाणुमात्रम् अपि] ५२मा मात्र ५९८ [ न च मम] भार नथा'. [ यथा] वी शत. [कः अपि नरः] ओ ५२५. [ अस्माकं ग्रामविषयनगरराष्ट्रम् ] अमा, २॥, अमारी ३१, अमाएं, नगर, अमारे २०ष्ट्र' [जल्पति ] अम हे छ, [ तु] परंतु [ तानि] ते [तस्य ] तन [ न च भवन्ति ] नथी, [ मोहेन च ] भोथी. [ सः आत्मा ] ते २मात्मा [ भणति ] 'मा२i' हे छ; [ एवम् एव ] तेवी ४ रीते [ यः ज्ञानी ] ४ ॥नी ५९॥ [ परद्रव्यं मम ] —५२द्रव्य मारु छ' [ इति जानन् ] अम तो थी [आत्मानं करोति] ५२द्रव्यने पोत॥३५ ७२. छ, [ एषः] ते [निःसंशयं] नि:संहे अर्थात, योस [ मिथ्यादृष्टि: ] मिथ्याष्टि [ भवति ] थाय छे. [ तस्मात् ] मोटे तत्पशो [न मे इति ज्ञात्वा] '५२द्रव्य मा नथी' मेम 90ने, [ एतेषां द्वयेषाम् अपि ] ॥ पानी (-दोनो भने श्रमानो-) [ परद्रव्ये ] ५२द्रव्यमा [ कर्तृव्यवसायं जानन् ] इत५९॥नो व्यवसाय त। 251, [ जानीयात् ] ओम 100 छ [ दृष्टिरहितानाम् ] ॥ व्यवसाय सभ्यर्शन २हित पुरुषोनी छे. ટીકા:-અજ્ઞાનીઓ જ વ્યવહારવિમૂઢ (વ્યવહારમાં જ વિમૂઢ) હોવાથી પરદ્રવ્યને આ મારું છે' એમ દેખે છે-માને છે; જ્ઞાનીઓ તો નિશ્ચયપ્રતિબુદ્ધ (નિશ્ચયના જાણનારા) હોવાથી પરદ્રવ્યની કણિકામાત્રને પણ “આ મારું છે' એમ દેખતા નથી. તેથી, જેમ આ જગતમાં કોઈ વ્યવહારવિમૂઢ એવો પારકા ગામમાં રહેનારો માણસ “આ ગામ મારું છે' એમ દેખતો-માનતો થકો મિથ્યાષ્ટિ Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy