SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ૪૫૭ કાનજૈનશાસ્ત્રમાળા ] સવિશુદ્ધશાન અધિકાર ण कुदोचि वि उप्पण्णो जम्हा कज्जं ण तेण सो आदा। उप्पादेदि ण किंचि वि कारणमवि तेण ण स होदि।। ३१० ।। कम्मं पडुच्च कत्ता कत्तारं तह पडुच्च कम्माणि। उप्पज्जति य णियमा सिद्धी दु ण दीसदे अण्णा।। ३११ ।। द्रव्यं यदुत्पद्यते गुणैस्तत्तैर्जानीह्यनन्यत्। यथा कटकादिभिस्तु पर्यायैः कनकमनन्यदिह।। ३०८ ।। जीवस्याजीवस्य तु ये परिणामास्तु दर्शिताः सूत्रे। तं जीवमजीवं वा तैरनन्यं विजानीहि।।३०९ ।। न कुतश्चिदप्युत्पन्नो यस्मात्कार्य न तेन स आत्मा। उत्पादयति न किञ्चिदपि कारणमपि तेन न स भवति।। ३१० ।। कर्म प्रतीत्य कर्ता कर्तारं तथा प्रतीत्य कर्माणि। उत्पद्यन्ते च नियमात्सिद्धिस्तु न दृश्यतेऽन्या।। ३११ ।। ઊપજે ન આત્મા કોઈથી તેથી ન આત્મા કાર્ય છે, ઉપજાવતો નથી કોઈને તેથી ન કારણ પણ ઠરે. ૩૧૦. રે! કર્મ-આશ્રિત હોય કર્તા, કર્મ પણ કર્તા તણે આશ્રિતપણે ઊપજે નિયમથી, સિદ્ધિ નવ બીજી દીસે. ૩૧૧. थार्थ:- [ यत् द्रव्यं] ४ द्रव्य [गुणै:] ४ थी [ उत्पद्यते] ५४ छ [ तैः ] से गुथी [ तत् ] तेने [अनन्यत् जानीहि ] अनन्य 11; [ यथा ] ४म [ इह ] ४i [कटकादिभिः पर्यायैः तु] si हि पायोथी [ कनकम् ] सुवरी [अनन्यत् ] અનન્ય છે તેમ. [जीवस्य अजीवस्य तु] ७५ भने सपना [ये परिणामाः तु] ४ ५२॥मो [ सूत्रे दर्शिताः ] सूत्रमा व्या छ, [ तैः ] ते ५२९॥मोथी [ तं जीवम् अजीवम् वा] ते 4 अथवा अपने [अनन्यं विजानीहि ] अनन्य ९. [यस्मात् ] ॥२९॥ ॐ [ कुतश्चित् अपि] ओऽथी [ न उत्पन्नः ] उत्पन्न थयो नथी [ तेन ] तेथी [ सः आत्मा ] ते मात्मा [ कार्य न ] (ोनु) आर्य नथी, [ किञ्चित् अपि ] अने ओछने [न उत्पादयति ] ७५%वतो नथी [ तेन] तेथी [ सः ] ते [ कारणम् अपि] (ोनु) १२९॥ ५९॥ [ न भवति] नथी. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy