SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનનશાસ્ત્રમાળા] ५ अघिसार ४१७ अप्पडिकमणं दुविहं अपच्चखाणं तहेव विण्णेयं। एदेणुवदेसेण य अकारगो वण्णिदो चेदा।। २८३ ।। अप्पडिकमणं दुविहं दव्वे भावे अपच्चखाणं पि। एदेणुवदेसेण य अकारगो वण्णिदो चेदा।। २८४ ।। जावं अप्पडिकमणं अपच्चखाणं च दव्वभावाणं। कुव्वदि आदा तावं कत्ता सो होदि णादव्वो।। २८५ ।। अप्रतिक्रमणं द्विविधमप्रत्याख्यानं तथैव विज्ञेयम्। एतेनोपदेशेन चाकारको वर्णितश्चेतयिता।। २८३ ।। अप्रतिक्रमणं द्विविधं द्रव्ये भावे तथाऽप्रत्याख्यानम्। एतेनोपदेशेन चाकारको वर्णितश्चेतयिता।। २८४ ।। यावदप्रतिक्रमणमप्रत्याख्यानं च द्रव्यभावयोः। करोत्यात्मा तावत्कर्ता स भवति ज्ञातव्यः ।। २८५ ।। અણપ્રતિક્રમણ દ્રયવિધ, અણપચખાણ પણ દ્રયવિધ છે, - सतन 6५हेशथी वो मा२६ वने. २८3. અણપ્રતિક્રમણ બે-દ્રવ્યભાવે, એમ અણપચખાણ છે, -આ રીતના ઉપદેશથી વર્ણો અકારક જીવને. ૨૮૪. અણપ્રતિક્રમણ વળી એમ અણપચખાણ દ્રવ્યનું, ભાવનું, આત્મા કરે છે ત્યાં લગી કર્તા બને છે જાણવું. ૨૮૫. uथार्थ:- [अप्रतिक्रमणं ] प्रतिभ. [ द्विविधम् ] में प्रा२नु [ तथा एव] तेम ४ [अप्रत्याख्यानं ] प्रत्याज्यान २[विज्ञेयम् ] ;- [ एतेन उपदेशेन च] ॥ ७५शथी [चेतयिता] आत्मा [अकारक: वर्णित:] २.१२. વર્ણવવામાં આવ્યો છે. [अप्रतिक्रमणं] अप्रतिम [ द्विविधं ] मे ॥२नु छ- [ द्रव्ये भावे ] द्रव्य संबंधी अने भाव संबंधी; [ तथा अप्रत्याख्यानम् ] तेवी रीते अप्रत्याध्यान ५९ ले प्रा२र्नु छ-द्रव्य संबंधी अने भाव संबंधी;- [ एतेन उपदेशेन च] ॥ ७५शथी [ चेतयिता] आत्मा [ अकारक: वर्णित:] २.२६ पवाम माल्यो छे. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy