SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates उ४४ સમયસાર [भगवान श्रीकुंटुंह भुञ्जानस्यापि विविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि। शंखस्य श्वेतभावो नापि शक्यते कृष्णकः कर्तुम्।। २२० ।। तथा ज्ञानिनोऽपि विविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि। मुञ्जानस्यापि ज्ञानं न शक्यमज्ञानतां नेतुम्।। २२१ ।। यदा स एव शंख: श्वेतस्वभावं तकं प्राय। गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजह्यात्।। २२२ ।। तथा ज्ञान्यपि खलु यदा ज्ञानस्वभावं तर्क प्रहाय। अज्ञानेन परिणतस्तदा अज्ञानतां गच्छेत्।। २२३ ।। यथा खलु शंखस्य परद्रव्यमुपभुञ्जानस्यापि न परेण श्वेतभावः कृष्णः कर्तु शक्येत, परस्य परभावत्वनिमित्तत्वानुपपत्तेः, तथा किल ज्ञानिनः परद्रव्यमुपभुजानस्यापि न परेण ज्ञानमज्ञानं कर्तुं शक्येत, परस्य परभावत्वनिमित्तत्वानुपपत्तेः। ततो uथार्थ:- [ शंखस्य ] ४. शं५. [ विविधानि ] भने २ न[ सचित्ताचित्तमिश्रितानि ] सथित, मयित्त भने मिश्र [ द्रव्याणि ] द्रव्योने [भुञानस्य अपि] भोगवे छ-५॥य छ तो५९॥ [श्वेतभावः] तेनुं श्वेत५j [कृष्णकः कर्तु न अपि शक्यते] (ोध्थी) दृष्य री शतुं नथी, [ तथा] तम [ ज्ञानिनः अपि] नी ५९। [विविधानि] भने ५२न [ सचित्ताचित्तमिश्रितानि] सयित्त शयित भने मिश्र [ द्रव्याणि] द्रव्योने [ भुञ्जानस्य अपि] भोगये तो५९॥ [ ज्ञानं] तेनुं न [अज्ञानतां नेतुम् न शक्यम् ] (ोथी ) Hशान श्री शतुं नथी. [यदा] भ्यारे [ सः एव शंख:] ते ४ शं५ (पोते) [ तकं श्वेतस्वभावं] ते श्वेत स्वमायने [प्रहाय] छोडीने [कृष्णभावं गच्छेत् ] दृष्मायने ५।मे (अर्थात दृष्यमा ५२९ मे ) [ तदा] त्यारे [ शुक्लत्वं प्रजह्यात् ] श्वेत५॥ने छो3 (अर्थात जो बने), [ तथा ] तेवी शत [खलु ] ५२.५२ [ ज्ञानी अपि] शानी ५५ (पोत) [यदा] ध्यारे [ तकं ज्ञानस्वभावं] ते निस्वमायने [प्रहाय ] छोडीने [अज्ञानेन] शान३५ [परिणतः ] ५२९॥ [ तदा] त्यारे [ अज्ञानतां ] HALL५९॥ने [गच्छेत् ] पामे. ટીકાઃ-જેમ શંખ પરદ્રવ્યને ભોગવે ખાય તોપણ તેનું જેતપણે પર વડે કૃષ્ણ કરી શકાતું નથી કારણ કે પર અર્થાત્ પરદ્રવ્ય કોઈ દ્રવ્યને પરભાવસ્વરૂપ કરવાનું નિમિત્ત (અર્થાત્ કારણ) બની શકતું નથી, તેવી રીતે જ્ઞાની પદ્રવ્યને ભોગવે તોપણ તેનું જ્ઞાન પર વડ અજ્ઞાન કરી શકાતું નથી કારણ કે પર અર્થાત્ પરદ્રવ્ય કોઈ દ્રવ્યને પરભાવસ્વરૂપ કરવાનું નિમિત્ત બની શકતું નથી. માટે જ્ઞાનીને પરના Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy