SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા] નિર્જરા અધિકાર उ४१ णाणी रागप्पजहो सव्वदव्वेसु कम्ममज्झगदो। णो लिप्पदि रजएण दु कद्दममज्झे जहा कणयं ।। २१८ ।। अण्णाणी पुण रत्तो सव्वदव्वेसु कम्ममज्झगदो। लिप्पदि कम्मरएण दु कद्दममज्झे जहा लोहं।। २१९ ।। ज्ञानी रागप्रहायकः सर्वद्रव्येषु कर्ममध्यगतः। नो लिप्यते रजसा तु कर्दममध्ये यथा कनकम्।। २१८ ।। अज्ञानी पुना रक्तः सर्वद्रव्येषु कर्ममध्यगतः। लिप्यते कर्मरजसा तु कर्दममध्ये यथा लोहम्।। २१९ ।। यथा खलु कनकं कर्दममध्यगतमपि कर्दमेन न लिप्यते, तदलेपस्वभावत्वात; २सथी ४ [ सर्वरागरसवर्जनशील:] सर्व २॥२॥२सन त्या॥३५ स्वभावाणो [ स्यात् ] » [ तत:] तेथी [ एषः] ते [कर्ममध्यपतितः अपि] धर्म मध्ये ५ऽयो डोवा छत ५९॥ [ सकलकर्मभिः ] सर्व थी [ न लिप्यते ] तो नथी. १४८. હવે આ જ અર્થનું વ્યાખ્યાન ગાથામાં કરે છે - છો સર્વ દ્રવ્ય રાગવર્જક જ્ઞાની કર્મની મધ્યમાં, પણ રજ થકી લેપાય નહિ, જ્યમ કનક કર્દમમધ્યમાં. ૨૧૮. પણ સર્વ દ્રવ્ય રાગશીલ અજ્ઞાની કર્મની મધ્યમાં, તે કર્મજ લેપાય છે, જ્યમ લોહ કર્દમમધ્યમાં. ૨૧૯. uथार्थ:- [ ज्ञानी ] शनी [ सर्वद्रव्येषु ] ४ सर्व द्रव्यो प्रत्ये [ रागप्रहायक: ] २॥२॥ छोऽनारो छ ते [ कर्ममध्यगत: ] धर्म मध्ये २४सो होय [ तु] तो५९॥ [ रजसा] भ३५ २४थी [नो लिप्यते] सेतो नथी- [यथा] ४५ [ कनकम् ] सोनू [ कर्दममध्ये] १६५ मध्ये २९j होय तो५९पातुं नथी तम. [ पुनः ] भने [अज्ञानी] शानी [ सर्वद्रव्येषु ] ४ सर्व द्रव्यो प्रत्ये [ रक्तः] २ छ त [कर्ममध्यगतः ] मध्ये २त्यो थो [ कर्मरजसा] भ२४थी [ लिप्यते तु] २५॥य छ- [यथा] ४५ [ लोहम् ] सोपंड [कर्दममध्ये ] १६५ मध्ये २| थई पाय छ ( अर्थात तेने 52 ) छ) तेम. ટીકા-જેમ ખરેખર સુવર્ણ કાદવ મધ્ય પડયું હોય તોપણ કાદવથી લેવાતું નથી (અર્થાત્ તેને કાટ લાગતો નથી, કારણ કે તે કાદવથી અલિપ્ત રહેવાના Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy