SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા] સંવર અધિકાર ૨૯૭ हेदुअभावे णियमा जायदि णाणिस्स आसवणिरोहो। आसवभावेण विणा जायदि कम्मस्स वि णिरोहो।।१९१ ।। कम्मस्साभावेण य णोकम्माणं पि जायदि णिरोहो। णोकम्मणिरोहेण य संसारणिरोहणं होदि।। १९२ ।। तेषां हेतवो भणिता अध्यवसानानि सर्वदर्शिभिः। मिथ्यात्वमज्ञानमविरतभावश्च योगश्च ।। १९० ।। हेत्वभावे नियमाज्जायते ज्ञानिन आस्रवनिरोधः। आस्रवभावेन विना जायते कर्मणोऽपि निरोधः।। १९१ ।। कर्मणोऽभावेन च नोकर्मणामपि जायते निरोधः। नोकर्मनिरोधेन च संसारनिरोधनं भवति।। १९२ ।। હેતુઅભાવે જરૂર આસ્રવરોધ જ્ઞાનીને બને, આસવભાવ વિના વળી નિરોધ કર્મતણો બને; ૧૯૧ કર્મોતણા ય અભાવથી નોકર્મનું રોધન અને નોકર્મના રોધન થકી સંસારસંરોધન બને. ૧૯૨. uथार्थ:- [ तेषां] तेमन। (पूर्व हे॥ २२५मो६३५ पासपोना) [ हेतवः ] हेतुमो [ सर्वदर्शिभिः ] सर्वशासी [ मिथ्यात्वम् ] मिथ्यात्य, [ अज्ञानम् ] मन, [अविरतभावः च ] अविरतमा [ योगः च ] भने योग- [ अध्यवसानानि ] मे ( य॥२) अध्यवसान [ भणिताः ] या छ. [ ज्ञानिनः] नीने [ हेत्वभावे ] हेतुमान। समावे [नियमात् ] नियमथी [आस्रवनिरोधः] सपनो निरोध [जायते] थाय छ, [ आस्रवभावेन विना] मासयमा विना [ कर्मणः अपि] भनो ५९[ निरोधः ] निरोध [ जायते] थाय छ, [च] 4जी [कर्मणः अभावेन ] भन। समाथी [ नोकर्मणाम् अपि] नो नो ५९[निरोधः] निरो५ [जायते] थाय छ, [च] भने [ नोकर्मनिरोधेन ] नोभना निरोपथी [ संसारनिरोधनं] संसानो निरोध [ भवति] थाय ७. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy