SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates २०० સમયસાર [भगवानश्री.j कोहुवजुत्तो कोहो माणुवजुत्तो य माणमेवादा। माउवजुत्तो माया लोहुवजुत्तो हवदि लोहो।।१२५ ।। न स्वयं बद्धः कर्मणि न स्वयं परिणमते क्रोधादिभिः। यद्येषः तव जीवोऽपरिणामी तदा भवति।।१२१ ।। अपरिणममाने स्वयं जीवे क्रोधादिभिः भावैः। संसारस्याभावः प्रसजति सांख्यसमयो वा।। १२२ ।। पुद्गलकर्म क्रोधो जीवं परिणामयति क्रोधत्वम्। तं स्वयमपरिणममानं कथं नु परिणामयति क्रोधः।। १२३ ।। अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धिः। क्रोधः परिणामयति जीवं क्रोधत्वमिति मिथ्या।। १२४ ।। क्रोधोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा। मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः ।। १२५ ।। ક્રોધોપયોગી ક્રોધ, જીવ માનોપયોગી માન છે, માયોપયુત માયા અને લોભોપયુત લોભ જ બને. ૧૨૫. ગાથાર્થ-સાંખ્યમતના અનુયાયી શિષ્ય પ્રતિ આચાર્ય કહે છે કે હે ભાઈ ! [ एषः] 20 [जीवः] ७५ [ कर्मणि] शुभम [ स्वयं] स्वयं [बद्धः न] बंधायो नथी भने [ क्रोधादिभिः ] ओघाहिमाचे [ स्वयं] स्वयं [न परिणमते] ५२९ मतो नथी [ यदि तव] मेम हो तारो मत छोय [ तदा] तो ते (4) [अपरिणामी ] अ५२९॥भी [ भवति] ४२. छ; अने [ जीवे ] ५. [ स्वयं] पोते [ क्रोधादिभिः भावैः ] चाहिमाचे [ अपरिणममाने] नहि परिमतi, [ संसारस्य] संसा२नो [अभाव:] अमाप [प्रसजति ] ४२. छ [ वा] अथवा [ सांख्यसमयः ] सांज्यमतनो प्रसंग आवे छे. [पुद्गलकर्म क्रोधः] वणी पुस ४ ठोध त [ जीवं] पने [ क्रोधत्वम् ] ओ५५) [ परिणामयति] परिमाचे छ मेम. तुं माने तो मे प्रश्न थाय छ [ स्वयम् अपरिणममानं] स्वयं नहि ५२मता सेवा [ तं] पने [ क्रोधः ] ओघ [ कथं नु] उम [परिणामयति] परिभावी शडे ? [अथ] अथवा लो [आत्मा] मामा [ स्वयम् ] पोतानी मेणे. [ क्रोधभावेन ] ओघमा [ परिणमते ] ५२५ छ [ एषा ते बुद्धिः ] ओम तरी बुद्धि होय, तो [ क्रोधः] ५ [जीवं] अपने [क्रोधत्वम् ] ओघ५) [ परिणामयति ] परिमाये [इति ] अम हे [ मिथ्या ] मिथ्या ४२. छे. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy