SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા] કર્તા-કર્મ અધિકાર ૧૯૭ जीवे न स्वयं बद्धं न स्वयं परिणमते कर्मभावेन। यदि पुद्गलद्रव्यमिदमपरिणामि तदा भवति।। ११६ ।। कार्मणवर्गणासु चापरिणममानासु कर्मभावेन। संसारस्याभावः प्रसजति सांख्यसमयो वा।। ११७ ।। जीवः परिणामयति पुद्गलद्रव्याणि कर्मभावेन।। तानि स्वयमपरिणाममानानि कथं नु परिणामयति चेतयिता।। ११८ ।। अथ स्वयमेव हि परिणमते कर्मभावेन पुद्गलं द्रव्यम्। जीवः परिणामयति कर्म कर्मत्वमिति मिथ्या।। ११९ ।। नियमात्कर्मपरिणतं कर्म चैव भवति पुद्गलं द्रव्यम्। तथा तद्ज्ञानावरणादिपरिणतं जानीत तचैव।। १२० ।। स्वयं [बद्धं न] बंधायुं नथी अने [कर्मभावेन] माये [स्वयं] स्वयं [न परिणमते] ५२९मतुं नथी [ यदि] सेम हो मानवामां आवे [ तदा] तो ते [अपरिणामि] २५५२९॥भी [भवति] ४२ छ; [च] भने [कार्मणवर्गणासु] fuो [कर्मभावेन] भावे [अपरिणममानासु] नहि ५२मdi, [ संसारस्य ] संसारनी [अभावः] समाव [प्रसजति] ४२. छ [वा] अथवा [ सांख्यसमयः] सांस्यमतनो प्रसंग आवे छे. पणी [जीवः ] ®५[ पुद्गलद्रव्याणि ] पुलद्रव्याने [ कर्मभावेन ] ऽभभावे [परिणामयति] परिमाचे छ सेम भानपाम आये तो मे प्रश्न थाय छ : [स्वयम् अपरिणममानानि] स्वयं नहि परिमती सेवा [ तानि] ते quोने [चेतयिता] येतन आत्मा [ कथं नु] उभ [ परिणामयति ] ५२५मावी शडे ? [ अथ] अथवा ठो [ पुद्गलम् द्रव्यम् ] पुलद्रव्य [ स्वयमेव हि] पोतानी मेणे ४ [ कर्मभावेन ] भावे [ परिणमते ] ५२९॥ छ अम भानपामा माये, तो [ जीवः ] ७५ [ कर्म] भने अर्थात पुलद्रव्यने [कर्मत्वम् ] पो [ परिणामयति] परिमाये छ [इति] सेम हे [मिथ्या ] मिथ्या ४२ . [नियमात् ] भाटे ४. नियमथी [ कर्मपरिणतं] * ३५ परिमेj [ पुद्गलम् द्रव्यम् ] पुलद्रव्य [कर्म चैव] र्भ ४ [ भवति] छ [ तथा] तेवी शो [ ज्ञानावरणादिपरिणतं ] न॥१२॥६३५ ५२मेj [तत् ] ५६॥बद्रव्य [ तत् च एव] १२९६ ४ [ जानीत ] . * * = इतान आर्य, ४ ३-भाटानु . Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy