SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ૧૯૪ સમયસાર [ भगवानश्री ु६६ न च जीवप्रत्यययोरेकत्वम् जह जीवस्स अणण्णुवओगो कोहो वि तह जदि अणण्णो । जीवस्साजीवस्स य एवमणण्णत्तमावण्णं ।। ११३ ।। एवमिह जो दु जीवो सो चेव दु णियमदो तहाऽजीवो। अयमेयत्ते दोसो पचयणोकम्मकम्माणं ।। ११४ ।। अह दे अण्णो कोहो अण्णुवओगप्पगो हवदि चेदा । जह कोहो तह पच्चय कम्मं णोकम्ममवि अण्णं ।। ११५ ।। यथा जीवस्यानन्य उपयोगः क्रोधोऽपि तथा यद्यनन्यः । जीवस्याजीवस्य चैवमनन्यत्वमापन्नम् ।। ११३ ।। एवमिह यस्तु जीवः स चैव तु नियमतस्तथाऽजीवः । अयमेकत्वे दोषः प्रत्ययनोकर्मकर्मणाम्।। ११४ ।। अथ ते अन्यः क्रोधोऽन्यः उपयोगात्मको भवति चेतयिता । यथा क्रोधस्तथा प्रत्ययाः कर्म नोकर्माप्यन्यत्।। ११५ ।। વળી જીવને અને તે પ્રત્યયોને એકપણું નથી એમ હવે કહે છેઃ ઉપયોગ જેમ અનન્ય જીવનો, ક્રોધ તેમ અનન્ય જો, તો દોષ આવે જીવ તેમ અજીવના એકત્વનો. ૧૧૩. તો જગતમાં જે જીવ તે જ અજીવ પણ નિશ્ચય ઠરે; नोऽर्भ, प्रत्यय, दुर्भना खेडत्वमां पड़ा होष थे. ११४. જો ક્રોધ એ રીત અન્ય, જીવ ઉપયોગઆત્મક અન્ય છે, तो झेघवत् नोऽर्भ, प्रत्यय, अर्भ ते पण अन्य छे. ११५. गाथार्थ:- [ यथा ] ४ [ जीवस्य ] भवने [ उपयोग: ] उपयोग [ अनन्यः अनन्य अर्थात् भेऽ३५ छे [ तथा ] ते [ यदि ] भे [ क्रोधः अपि ] ६ प [ अनन्यः ] अनन्य होय तो [ एवम् ] ओ रीते [ जीवस्य ] वने [ च ] भने [ अजीवस्य ] वने [ अनन्यत्वम् ] अनन्यपशुं [ आपन्नम् ] खावी पड्युं. [ एवम् च ] खेम थतां, [ इह ] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy