SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૫૦ રત્નકરણ્ડક શ્રાવકાચાર [ભગવાન શ્રીકુંદકુંદतावदञ्जनचौरोऽङ्ग ततोऽनन्तमतिः स्मृता। उद्दायनस्तृतीयेऽपि तुरीये रेवती मता।।१९।। ततो जिनेन्द्रभक्तोऽन्यो वारिषेणस्ततः परः। विष्णुश्च वजनामा च शेषयोर्लक्ष्यतां गताः।।२०।। तावच्छब्दः क्रमवाची, सम्यग्दर्शनस्य हि निःशंकितत्त्वादीन्यष्टांगान्युक्तानि तेषु मध्ये प्रथमे निःशंकितत्त्वेऽगस्वरूपे तावल्ळक्ष्यतां दृष्टान्ततां गतोऽञ्जनचोरः स्मृतो निश्चितः। द्वितीयेऽगे निष्कांक्षितत्त्वे ततोऽञ्जनचोरादन्यानन्तमतिर्लक्ष्यतां गता मता। तृतीयेऽगे निर्विचिकित्सत्त्वे उद्दायनो लक्ष्यतां गतो मतः। तुरीये चतुर्थेऽङ्गे अमूढदृष्टित्वे આઠ ગુણોમાં પ્રસિદ્ધ વ્યક્તિઓનાં નામ શ્લોક ૧૯-૨૦ अन्वयार्थ :- [ तावत् ] भथी पहे॥ [ अङ्गे] नि:डित राम [ अंजनचौर: ] ४- यो२. (प्रसिद्ध थयो छ.) [ततः] ते ५छी-20 नि:siक्षित राम [अनन्तमती] २९अनंतमती [स्मृता] प्रसिद्ध थ छ. [ तृतीयेऽपि] भने त्री निवियित्सित संगम [ उद्दायन: ] 3६यन २५% (प्रसिद्ध थयो छ.) [तुरीये] योथा अभूष्टि अंगमा [ रेवती ] २१ती २९ [ मता] प्रसिद्ध २७ छ. १८. [ततः ] पछी पायम॥ ५९न अंगम [ जिनेन्द्रभक्त:] नेिन्द्रमति 08 (प्रसिद्ध थयो छ.) [ ततः अन्यः] ते ५छी ७४ स्थिति:२९॥ अंगमा [वारिषेण:] श्रेणि। २%ीनो पुत्र परिषे (प्रसिद्ध थयो छ.) [ पर:] ते. ५७. [शेषयोः] शे५ मे अंगोमा अर्थात वात्सल्य भने प्रभावन॥ मंगम (मनु) [विष्णुः] विभ। मुनि [च] सने [ वजनामा ] 4%दुभा२ मुनि [ लक्ष्यताम्] प्रसिद्धिने [ गतौ] स. थयो ७. २०. st :- 'तावद ' २०६ माया छ. सभ्यर्शनन नि:डित माह अंग gi છે, તે મધ્ય પ્રથમ નિઃશંક્તિ અંગના સ્વરૂપના અંજન ચોર દષ્ટાંતરૂપ (પ્રસિદ્ધ ) થયો છે. બીજા નિ:કાંક્ષિત અંગમાં ત્યારપછી અર્થાત્ અંજન ચોરથી બીજી અનંતમતી રાણી પ્રસિદ્ધ થઈ છે. ત્રીજા નિર્વિચિકિત્સતા અંગમાં ઉદ્દયન રાજા પ્રસિદ્ધ Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008299
Book TitleRatnakarandak Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorChotalal Gulabchand Gandhi
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati, Ethics, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy