________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૩૧૮
રત્નકરણ્ડક શ્રાવકાચાર [ભગવાન શ્રી કુંદકુંદअधुना परिग्रहनिवृत्तिगुणं श्रावकस्य प्ररूपयन्नाह
बाह्येषु दशसु वस्तुषु ममत्वमुत्सृज्य निर्ममत्वरतः।
स्वस्थ: सन्तोषपर: परिचित्तपरिग्रहाद्विरतः।। १४५।। परि समन्तात् चित्तस्थः परिग्रहो हि परिचित्तपरिग्रहस्तस्माद्विरतः श्रावको भवति। किं विशिष्ट: सन् ? स्वस्थो मायादिरहितः। तथा सन्तोषपर: परिग्रहाकाक्षांव्यावृत्त्या सन्तुष्ट: तथा। निर्ममत्वरतः। किं कृत्वा ? उत्सृज्य परित्यज्य। किं तत् ? ममत्वं मूर्छा। क्व ? बाह्येषु दशसु वस्तुषु। एतदेव दशधा परिगणनं बाह्यवस्तुनां दर्श्यन्ते।
क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदम्।
शयनासने च यानं कुप्यं भाण्डमिति दश।। હવે શ્રાવકના પરિગ્રહનિવૃત્તિગુણની પ્રરૂપણા કરીને કહે છેપરિગ્રહત્યાગ પ્રતિમાપારીનું લક્ષણ
શ્લોક ૧૪૫ सन्ययार्थ :- ४ [बाह्येषु ] qu६4 [ दशसु] स. ५२नी [ वास्तुषु] वस्तुमीमा [ ममत्वम् ] ममताने [ उत्सृज्य] छोडीने [निर्ममत्वरतः] निर्भमतमा २त होता था [ स्वस्थ:] स्वमा (आत्मस्व३५) स्थित भने [ संतोषपर:] संतोष तत्५२ २९ छ, ते [परिचित्तपरिग्रहात् ] सर्वप्रारथी भनम स्थित परिपथी [विरत:] वि२त छ( अर्थात् परित्या प्रतिमाघारी छ).
st :- ‘परिचित्तपरिग्रहात् विरतः' परि-सर्व १२थी. मनमा २४८॥ परियतेनाथी वि२.ऽत. श्राप छ. या प्रा२नो हो ? ‘स्वस्थ' माहिरहित स्वमा स्थित (मात्मस्५३५म स्थित) तथा 'संतोषपरः' परियडनी Asiauथी २हित छोपाने सीधे संतुष्ट (संतोषमi d५२) तथा 'निर्ममत्वरतः' ममता२हित५म दीन ( ममत्व२हित) होछ. शुं शने ? 'उत्सृज्य' छो.ने. शुं ते ? 'ममत्वं' भूछा ( ममता ). मi? 'बाह्येषु दशसु वस्तुषु'मा ६ प्रा२नी वस्तुमामा. से. ६२ प्रा२नी माय वस्तुमानी ગણતરી કરી દર્શાવાય છે
क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदम्। शयनासने च यानं कुप्यं भाण्डमिति दश।।
Please inform us of any errors on rajesh@AtmaDharma.com