________________
Version 001: remember to check http://www.AtmaDharma.com for updates
3०७
કહાનજૈનશાસ્ત્રમાળા ] રત્નકરણ્ડક શ્રાવકાચાર एतदेव दर्शयन्नाह
सम्यग्दर्शनशुद्धः संसारशरीरभोगनिर्विण्णः।
पञ्चगुरुचरणशरणो दर्शनिकस्तत्त्वपथगृह्यः।। १३७।। दर्शनमस्यास्तीति दर्शनिको दर्शनिकश्रावको भवति। किंविशिष्ट: ? सम्यग्दर्शनशुद्धः सम्यग्दर्शनं शुद्धं निरतिचारं यस्य असंयतसम्यग्दृष्टेः। कोऽस्य विशेष इत्यत्राह-संसारशरीरभोगनिर्विण्ण इत्यनेनास्य लेशतो व्रतांशसंभवात्ततो विशेष: प्रतिपादितः। एतदेवाह-तत्त्वपथगृह्यः तत्त्वानां व्रतानां पंथानो मार्गा मद्यादिनिवृत्तिलक्षणा अष्टमूलगुणास्ते गुह्याः पक्षा यस्य। पंचगुरुचरणशरणं पंचगुरवः पंचपरमेष्ठिनस्तेषां चरणाः शरणमपायपरिरक्षणोपायो यस्य ।। १३७ ।। તે જ દર્શાવીને કહે છે
દર્શન પ્રતિમાપારીનું લક્ષણ
શ્લોક ૧૩૭ अन्वयार्थ :- [ सम्यग्दर्शनशुद्धः ] ४ो मतिया२ (५) २हित छोपाथी सभ्यर्शनथी शुद्ध छ, [ संसारशरीरभोगनिर्विण्ण:] ४ो संस॥२, शरी२. अने भोगोथी वि२.5त छ, [पंचगुरुचरणशरण:] ४ने ५५ ५२मेठी।। ५२४- २२९॥ छ भने [ तत्त्वपथगृह्यः] तत्पोन। भ[३५ ।। भूण गुने ४ो घा२९॥ ६२री. २६॥ छ तभी [ दर्शनिक:] शनिश्राप छ.
ast :- ४ने सभ्यर्शन छ ते. 'दर्शनिकः' शनि श्राप छ. ते वो छ ? 'सम्यग्दर्शनशुद्धः' ने शुद्ध-मतिया२२हित सभ्यर्शन छ. असंयत सभ्यष्टिथी तेने शी. विशेषता छ, ते. मह छ-'संसारशरीरभोगनिर्विण्ण' संस॥२, शरी२. अने ભોગોથી જે વિરક્ત છે, કારણ કે તેને લેશતઃ વ્રતનો અંશ હોય છે તેથી (સમ્યગ્દષ્ટિથી) तेनाथी विशेष प्रयुं छ. ते ४ ४ छ–' तत्त्वपथगृह्यः' तत्त्वोन। अर्थात् प्रतोना मार्ग३५માદિના ત્યાગરૂપ આઠ મૂળગુણોને ગ્રહવા યોગ્ય સમજીને જેણે ધારણ કર્યા છે અને 'पंचगुरुचरणशरणः' पांय गुरुमो अर्थात पंय ५२मेष्ठी-तमन। य२९॥ ४भने १२९॥ छજેમને દુઃખોથી પરિરક્ષણના ઉપાયરૂપ છે-(તે દર્શનિક શ્રાવક છે).
१. पन्था मार्गो घ.।
Please inform us of any errors on rajesh@ AtmaDharma.com