________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૨૯૪
રત્નકરણ્ડક શ્રાવકાચાર [ ભગવાનશ્રીકુંદકુંદआहारं परिहाप्य क्रमश: स्निग्धं विवर्द्धयेत्पानम्। स्निग्धं च हापयित्वा खरपानं पूरयेत्क्रमशः।। १२७ ।। खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्या।
पञ्चनमस्कारमनास्तनुं त्यजेत्सर्वयत्नेन।। १२८ ।। स्निग्धं दुग्धाहिरूपं पानं। विवर्धयेत् परिपूर्णं दापयेत्। किं कृत्वा ? परिहाप्य परित्याज्य। कं? आहारं कवलाहाररूपं। कथं ? क्रमश: 'प्रागशनादिक्रमेण पश्चात् खरपानं कंजिकादि, शुद्धपानीयरूपं वा। किं कृत्वा ? हापयित्वा। किं ? स्निग्धं च स्निग्धमपि पानकं। कथं ? क्रमशः। स्निग्धं हि परिहाप्य कंजिकादिरूपं खरपानं पूरयेत् विवर्धयेत्। पश्चात्तदपि परिहाप्य शुद्धपानीयरूपं खरपानं पूरयेदिति।।१२७।।
સંલ્લેખનાધારીને આહારત્યાગનો ક્રમ
શ્લોક ૧૨૭-૧૨૮ अन्वयार्थ :- [क्रमशः] - (संपनधारीने ) [ आहारम् ] sat२. [ परिहार्य ] छोवीने [ स्निग्धम् पानम्] दूध ह स्निान [विवर्द्धयेत् ] १धारे,[च] पछी [ क्रमशः ] -उभे[ स्निग्धम् ] दूध हि स्निग्धपान [हापयित्वा] छोवाने [ खरपानं ] ५२५॥न (sic भने ॥२५. ४५) [ पूरयेत् ] धारे.
५७. [खरपानहापनाम् ] ५२५।ननो ५९॥ त्या [ कृत्वा] ऽरीने [शक्त्या ] शति अनुसार [ उपवासम्] ७५पास [ कृत्वा] प्रशने [पञ्चनमस्कारमनाः ] पंथ नम२७।२. मंत्रम वित्त स ता [ सर्वयत्नेन] प्रत. हि सर्व योमा तत्५२. २हीने [तनुम् अपि] शरी२. ५९[ त्यजेत् ] छो3.
st :- ( Rems १२७) 'स्निग्धं' दूध माह स्निग्ध पान ‘विवर्धयेत्' ५२।। प्रमामय अ६ अरे. शुं शने ? 'परिहाप्य' छोवीने. शुं ? 'आहारम्' असा२. छ शते ? ‘क्रमशः' -भे अर्थात्, ५९i मोनाहिन भथी ५छी sis® माह शुद्ध ४ानन मथी. शुं शने ? ' हापयित्वा' छोवीने. शुं ? 'स्निग्धं ' स्नि५ पान. ठेवी शते ? 'क्रमशः' मश: स्नि५ पेयने छोऽवीने ‘खरपानं पूरयेत् क्रमशः' sis® माहि ખરપાનને વધારે, પછી તેને છોડાવીને શુદ્ધ જળરૂપ ખરપાનને વધારે.
१. प्रकाशनादिक्रमेण घ।
Please inform us of any errors on rajesh@ AtmaDharma.com