________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૨૧૫
કાનજૈનશાસ્ત્રમાળા ] રત્નકરડક શ્રાવકાચાર
कन्दर्प कौत्कुच्यं मौखर्यमतिप्रसाधनं पच्च। असमीक्ष्य चाधिकरणं व्यतीतयोऽनर्थदण्डकृद्विरतेः।। ८१ ।।
'व्यतीतयो ' ऽतीचारा भवन्ति। कस्य ? 'अनर्थदण्डकृद्विरतेः' अनर्थ निष्प्रयोजनं दण्डं दोषं कुर्वन्तीत्यनर्थदंडकृतः पापोपदेशादयस्तेपां विरतिर्यस्य तस्य। कति ? 'पंच'। कथमित्याह- ‘कन्दर्पत्यादि' , रागोद्रेकात्प्रहासमिश्रो भण्डिमाप्रधानो वचनप्रयोग: कंदर्पः प्रहासो भंडिमावचनं भंडिमोपेतकायव्यापारप्रयुक्तं कौत्कुच्यं, धाष्यप्रायं बहुप्रलापित्वं मौखर्यं, यावतार्थेनोपभोगपरिभोगौ भवतस्ततोऽधिकस्य करणमतिप्रसाधनम्, एतानि चत्वारि, असमीक्ष्याधिकरणं पंचमं असमीक्ष्य प्रयोजनमपर्यालोच्य आधिक्येन कार्यस्य करणमसमीक्ष्याधिकरणं ।। ८१।।
અનર્થદંડવ્રતના અતિચાર
શ્લોક ૮૧ अन्वयार्थ :- [ कन्दर्पम] ५१४ साथे मशिष्ट वयन मुठे, [ कौत्कुच्यम्] शरीरनी हुयेष्टा साथे अशिष्ट वयन j, [ मौखर्यम् ] वृथा पडु ५६ ३२यो, [अतिप्रसाधनम् ] भोगोपभोगनी सामग्री ॥१श्यत॥ २di वधु भेटी ६२वी, [च] भने [असमीक्ष्य अधिकरणम्] विन। वियारे. म २- [पञ्च] ५i [अनर्थदण्डकृद्विरतेः ] अनर्थहरुविरति प्रतन [व्यतीतयः ] तियारो .
East :- 'व्यतीतयः' मतियारी छ. ओन ? 'अनर्थदंडकृद्विरतेः' मनहऽविरति प्रतन। अनर्थ निष्प्रयो४, दण्डं हो५ ४२. त, अनर्थहऽपृत, पापो५॥ तमनाथी ने विरति छ, तेना (अनर्थ६ऽमृत विरति प्रतन). 20 ( अतियारी) ? ५iय. 'या' ते हुई छ- 'कन्दर्पत्यादि' कंदर्प अर्थात २॥नी प्रमाथी हास्यमिश्रित मशिष्टप्रधान चयनप्रयोते प, ‘कौत्कुच्यम् ' हास्य भने अशिष्ट ५यन सहित आयनी दुत्सित येष्टा ३२वी ते दृश्य, 'मौखर्यम्' धृष्टतापूर्व पडु ५४६ ४२वो ते भौर्य, 'अतिप्रसाधनम् ' 2८प्रयो४नथी भो। सने उपभोगनी (सामी) पने तनाथी અધિક સામગ્રી એકત્ર કરવી (અર્થાત આવશ્યકતા કરતાં અધિક ભોગોપભોગની સામગ્રી मेऽत्र १२वी ते अति प्रसाधन से य॥२. अने पांय, 'असमीक्ष्यअधिकरणम् ' प्रयोन વિચાર્યા વિના અધિકતાથી કાર્ય કરવું તે અસમીક્ષ્ય-અધિકરણ અતિચારો છે.
Please inform us of any errors on rajesh@ AtmaDharma.com