SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४८२ Version 001: remember to check http://www.AtmaDharma.com for updates પ્રવચનસાર अथ लौकिकलक्षणमुपलक्षयति णिग्गंथं पव्वइदो वट्टदि जदि एहिगेहि कम्मेहिं । सो लोगिगो त्ति भणिदो संजमतवसंपजुत्तोवि ।। २६९।। [ भगवानश्री ६६ नैर्ग्रन्थ्यं प्रव्रजितो वर्तते यद्यैहिकैः कर्मभिः। स लौकिक इति भणितः संयमतपः सम्प्रयुक्तोऽपि ।। २६९ ।। अथानुकम्पालक्षणं कथ्यते प्रतिज्ञातपरमनैर्ग्रन्थ्यप्रव्रज्यत्वादुदृढसंयमतपोभारोऽपि मोहबहुलतया श्लथीकृतशुद्धचेतनव्यवहारो मुहुर्मनुष्यव्यवहारेण व्याघूर्णमानत्वादैहिककर्मानिवृत्तौ लौकिक इत्युच्यते।। २६९।। तिसिदं बुभुक्खिदं वा दुहिदं दद्रूण जो हि दुहिदमणो । पडिवज्जदि तं किवया तस्सेसा होदि अणुकंपा ।। ३६ ।। तिसिदं बुभुक्खिदं वा दुहिदं दद्दूण जो हि दुहिदमणो पडिवज्जदि तृषितं वा बुभुक्षितं वा दुःखितं वा दृष्ट्वा कमपि प्राणिनं यो हि स्फुटं दुःखितमनाः सन् प्रतिपद्यते स्वीकरोति। कं कर्मतापन्नम्। तं तं प्राणिनम् । कया । किवया कृपया दयापरिणामेन । तस्सेसा होदि अणुकंपा हवे ' सौडिङ 'नुं (अर्थात् सौडिङ ४ननुं ) लक्षण हे छे: નિગ્રંથરૂપ દીક્ષા વડે સંયમતપે સંયુક્ત જે, લૌકિક કહ્યો તેને ય, જો છોડે ન ઐહિક કર્મને. ૨૬૯. अन्वयार्थः [ नैर्ग्रन्थ्यं प्रवृजितः ] ( જીવ ) નિગ્રંથપણે દીક્ષિત હોવાથી [ संयमतपःसम्प्रयुक्तः अपि ] संयमतापसंयुक्त होय तेने पए, [ यदि सः ] भे ते [ ऐहिकैः कर्मभिः वर्तते ] सैहिऽ डार्यो सहित पर्ततो होय तो, [ लौकिकः इति भणितः ] लोडिङ' ऽह्यो छे. ટીકા:- ૫૨મ નિગ્રંથતારૂપ પ્રવ્રજ્યાની પ્રતિજ્ઞા લીધી હોવાથી જે જીવ સંયમતપના ભારને વહેતો હોય તેને પણ, જો તે મોહની બહુલતાને લીધે શુદ્ધચેતનવ્યવહારને છોડીને નિરંતર મનુષ્યવ્યવહાર વડે ઘૂમરી ખાતો હોવાથી ઐહિક કર્મોથી અનિવૃત્ત હોય તો, ‘લૌકિક' કહેવાય છે. २६८. ૧. ઘૂમરી ખાતો = आम-तेम लमतो; यडर ९२ इरतो; डामाडोण वर्ततो. ૨. ઐહિક દુન્યવી; લૌકિક. [ ખ્યાતિપૂજાલાભનાં નિમિત્તભૂત જ્યોતિષ, મંત્ર, વાદ, વૈદક વગેરેનાં કાર્યો डि झर्यो छे. ] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy