SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] ચરણાનુયોગસૂચક ચૂલિકા ૪૦૫ रूपस्यान्तरङ्गच्छेदस्य प्रतिषेधं प्रयोजनमपेक्ष्योपधेर्विधीयमानः प्रतिषेधोऽन्तरङ्गच्छेदप्रतिषेध एव स्यात्।। २२०।। अथैकान्तिकान्तरङ्गच्छेदत्वमुपधेर्विस्तरेणोपदिशतिकिध तम्हि णत्थि मुच्छा आरंभो वा असंजमो तस्स। तध परदव्वम्मि रदो कधमप्पाणं पसाधयदि।। २२१।। चित्तशुद्धिं कर्तुं नायाति। यदि पुनर्विशिष्टवैराग्यपूर्वकपरिग्रहत्यागो भवति तदा चित्तशुद्धिर्भवत्येव, ख्यातिपूजालाभनिमित्तत्यागे तु न भवति।। २२० ।। अथ तमेव परिग्रहत्यागं द्रढयति गेण्हदि व चेलखंडं भायणमत्थि त्ति भणिदमिह सुत्ते। जदि सो चत्तालंबो हवदि कहं वा अणारंभो।।१७।। वत्थक्खंडं दुद्दियभायणमण्णं च गेण्हदि णियदं। विज्जदि पाणारंभो विक्खेवो तस्स चित्तम्मि।।१८।। गेण्हइ विधुणइ धोवइ सोसेइ जदं तु आदवे खित्ता। पत्तं व चेलखंडं विभेदि परदो य पालयदि।।१९।। गेण्हदि व चेलखंडं गृह्णाति वा चेलखण्डं वस्त्रखण्डं, भायणं भिक्षाभाजनं वा अत्थि त्ति भणिदं अस्तीति भणितमास्ते। क्व। इह सुत्ते इह विवक्षितागमसूत्रे जदि यदि चेत्। सो चत्तालंबो हवदि कहं निरालम्बनपरमात्मतत्त्वभावनाशून्यः सन् स पुरुषो बहिर्द्रव्यालम्बनरहितः कथं भवति, न कथमपि; वा अणारंभो निःक्रियनिरारम्भनिजात्मतत्त्वभावनारहितत्वेन निरारम्भो वा कथं भवति, किंतु सारम्भ एव; इति प्रथमगाथा। वत्थक्खंडं दुद्दियभायणं वस्त्रखण्डं दुग्धिकाभाजनं अण्णं च गेण्हदि अन्यच्च गृह्णाति कम्बलमृदुशयनादिकं यदि चेत्। तदा किं भवति। णियदं રૂપ અંતરંગ છેદના સદ્ભાવમાં), શુદ્ધોપયોગ જેનું મૂળ છે એવા કૈવલ્યની (મોક્ષની) ઉપલબ્ધિ થતી નથી. આથી (એમ કહ્યું કે, અશુદ્ધોપયોગરૂપ અંતરંગ છેદના નિષેધરૂપ પ્રયોજનની અપેક્ષા રાખીને વિહિત કરવામાં આવતો (-ફરમાવવામાં આવતો) ઉપધિનો જે નિષેધ તે અંતરંગ છેદનો જ નિષેધ छ. २२०. હવે “ઉપધિ તે એકાંતિક અંતરંગ છેદ છે” એમ વિસ્તારથી ઉપદેશે છે: આરંભ, અણસંયમ અને મૂછ ન ત્યાં-એ કયમ બને ? પદ્રવ્ય૨ત જે હોય તે કઈ રીત સાધે આત્મને ? ૨૨૧. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy