SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] साकारोपयुक्तस्यानाकारोपयुक्तस्य ग्रथनं स्यात्। अतः शुद्धात्मोपलम्भस्य मोहग्रन्थिभेदः फलम् ।। १९४ ।। अथ मोहग्रन्थिभेदात्किं स्यादिति निरूपयति જ્ઞયતત્ત્વ-પ્રજ્ઞાપન जो णिहदमोहगंठी रागपदोसे खवीय सामण्णे । होज्जं समसुहदुक्खो सो सोक्खं अक्खयं लहदि । । ९९५ ।। वाविशेषेणैकाग्रचेतनप्रसिद्धेरासंसारबद्धदृढतरमोहदुर्ग्रन्थेरुद् यो निहतमोहग्रन्थी रागप्रद्वेषौ क्षपयित्वा श्रामण्ये । भवेत् समसुखदुःखः स सौख्यमक्षयं लभते ।। १९५ ।। पलम्भलक्षणस्वसंवेदनज्ञानेन ज्ञात्वा । कथंभूतः सन् ध्यायति । विसुद्धप्पा ख्यातिपूजालाभादिसमस्तमनोरथजालरहितत्वेन विशुद्धात्मा सन् । पुनरपि कथंभूतः सागरोऽणागारो सागारोऽनागारः। अथवा साकारानाकारः । सहाकारेण विकल्पेन वर्तते साकारो ज्ञानोपयोगः, अनाकारो निर्विकल्पो दर्शनोपयोग स्ताभ्यां युक्तः साकारानाकारः । अथवा साकारः सविकल्पो गृहस्थः, अनाकारो निर्विकल्पस्तपोधनः । अथवा सहाकारेण लिङ्गेन चिह्नेन वर्तते साकारो यतिः, अनाकारश्चिह्नरहितो गृहस्थः । खवेदि सो मोहदुग्गंठिं य एवंगुणविशिष्टः क्षपयति स मोहदुर्ग्रन्थिम् । मोह एवं दुर्ग्रन्थिः मोहदुर्ग्रन्थिः शुद्धात्मरुचिप्रतिबन्धको दर्शनमोहस्तम्। ततः स्थितमेतत्आत्मोपलम्भस्य मोहग्रन्थिविनाश एव फलम् ।। १९४ ।। તે ધ્યાનને લીધે ) સાકાર ઉપયોગવાળાને કે અનાકાર ઉપયોગવાળાને-બન્નેને અવિશેષપણે (તફાવત વિના) એકાગ્રસંચેતનની પ્રસિદ્ધિ હોવાથી-અનાદિ સંસારથી બંધાયેલી અતિ દઢ મોદુગ્રંથિ (મોહની દુષ્ટ ગાંઠ) છૂટી જાય છે. આથી (એમ કહ્યું કે) મોહગ્રંથિભેદ (દર્શનમોહરૂપી ગાંઠનું ભેદાવું-તૂટવું) તે શુદ્ધાત્માની उपलब्धिनुं इज छे. १८४. હવે, મોહગ્રંથિ ભેદાવાથી શું થાય છે તે કહે છેઃ १. साक्षर = सविस् २. अनाअर = निर्विल्प. ૩. એકાગ્રસંચેતન ४. समसुखदुः = = હણી મોહગ્રંથિ, ક્ષય કરી રાગાદિ, સમસુખદુ:ખ જે જીવ પરિણમે શ્રામણ્યમાં, તે સૌખ્ય અક્ષયને લહે. ૧૯૫. अन्वयार्थः- [ यः ] ४ [ निहतमोहग्रन्थिः] मोहग्रंथिने नष्ट हुरी, [ रागप्रदेषौ क्षपयित्वा ] राग-द्वेषनो क्षय ऽरी, [ समसुखदुःखः ] समसुदुः थयो थजे [ श्रामण्ये भवेत् ] ૩૫૯ એક વિષયનું અનુભવન. [ એકાગ્ર જેને સુખ અને દુઃખ સમાન છે એવો. = એક જેનો વિષય હોય એવું. ] Please inform us of any errors on rajesh@Atma Dharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy