SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] शेयतत्व-प्रशान ૩૫૭ अथाध्रुवत्वादात्मनोऽन्यन्नोपलभनीयमित्युपदिशति देहा वा दविणा वा सुहदुक्खा वाध सत्तुमित्तजणा। जीवस्स ण संति धुवा धुवोवओगप्पगो अप्पा।।१९३।। देहा वा द्रविणानि वा सुखदुःखे वाथ शत्रुमित्रजनाः। जीवस्य न सन्ति ध्रुवा ध्रुव उपयोगात्मक आत्मा।। १९३।। आत्मनो हि परद्रव्याविभागेन परद्रव्योपरज्यमानस्वधर्मविभागेन चाशुद्धत्वनिबन्धनं न किञ्चनाप्यन्यदसद्धेतुमत्त्वेनाद्यन्तवत्त्वात्परतःसिद्धत्वाच्च ध्रुवमस्ति। ध्रुव उपयोगात्मा शुद्ध आत्मैव। अतोडध्रुवं शरीरादिकमुपलभ्यमानमपि नोपलभे, शुद्धात्मानमुपलभे ध्रुवम्।। १९३।। अथात्मन: पृथग्भूतं देहादिकमध्रुवत्वान्न भावनीयमित्याख्याति-ण संति ध्रुवा ध्रुवा अविनश्वरा नित्या न सन्ति। कस्य। जीवस्स जीवस्य। के ते। देहा वा दविणा वा देहा वा द्रव्याणि वा, सर्वप्रकारशुचिभूताद्देहरहितात्परमात्मनो विलक्षणा औदारिकादिपञ्चदेहास्तथैव च पञ्चेन्द्रियभोगोपभोगसाधकानि परद्रव्याणि च। न केवलं देहादयो ध्रुवा न भवन्ति, सुहदुक्खा वा निर्विकारपरमानन्दैक હવે, અધુવપણાને લીધે આત્મા સિવાય બીજો કોઈ ઉપલબ્ધ કરવાયોગ્ય નથી એમ ઉપદેશે छ: लक्ष्मी, शरीर, सुपः५ अथवा शत्रुभित्र नो अरे ! જીવને નથી કંઈ ધ્રુવ, ધ્રુવ ઉપયોગ-આત્મક જીવ છે. ૧૯૩. अन्वयार्थ:- [ देहाः वा ] शरी२, [ द्रविणानि वा ] धन, [ सुखदुःखे] सु५६:५. [ वा अथ] अथवा [शत्रुमित्रजनाः ] शत्रुभित्रनो- sis [जीवस्य ] पने [ध्रुवाः न सन्ति ] ध्रुव नथी, [ध्रुवः ] ध्रुव तो [उपयोगात्मक: आत्मा ] ७५योगात्म मात्मा छे. ટીકા- આત્માને, જે પરદ્રવ્યથી અભિન્ન હોવાને લીધે અને પરદ્રવ્ય વડે ઉપરક્ત થતા સ્વધર્મથી ભિન્ન હોવાને લીધે અશુદ્ધપણાનું કારણ છે એવું (આત્મા સિવાયનું) બીજું કાંઈ પણ ધ્રુવ નથી, કારણ કે તે અસત્ અને હેતુવાળું હોવાને લીધે આદિસંતવાળું અને પરત:સિદ્ધ છે; ધ્રુવ તો ઉપયોગાત્મક શુદ્ધ આત્મા જ છે. આમ હોવાથી હું અધ્રુવ એવાં શરીરાદિકને–તેઓ ઉપલબ્ધ થતાં હોવા છતાં પણ ઉપલબ્ધ કરતો નથી, ધ્રુવ એવા શુદ્ધ આત્માને ઉપલબ્ધ કરું છું. ૧૯૩. १. ७५२.ऽत = मसिन; विडारी. [ ५२व्या निमित्ते मात्मानो स्वधर्म ७५२.5त थाय छ.] २. असत् = ठ्यात न होय मे; मस्तित्व विनानु ( अर्थात् मनित्य). [हे-धना पु६०५र्यायो छोवाने सीधे असत छ तेथी माहि-संतवाण छ.] ૩. હેતવાળું = સહેતુક જેની ઉત્પત્તિમાં કંઈ પણ નિમિત હોય એવું. [દેહ-ધનાદિકની ઉત્પત્તિમાં કંઈ પણ निमित्त होय छे तथा तमो ५२त:सिद्ध ( ५२थी सिद्ध) छ, स्वत:सिद्ध नथी.] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy