SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૩૫૪ પ્રવચનસાર [ भगवान श्री त्वेनोपादाय परद्रव्यव्यावृत्तत्वादात्मन्येवैकस्मिन्नग्रे चिन्तां निरुणद्धि, स खल्वेकाग्रचिन्तानिरोधकस्तस्मिन्नेकाग्रचिन्तानिरोधसमये शुद्धात्मा स्यात्। अतोऽवधार्यते शुद्धनयादेव शुद्धात्मलाभः।। १९१ ।। अथ ध्रुवत्वात् शुद्ध आत्मैवोपलम्भनीय इत्युपदिशति एवं णाणप्पाणं दंसणभूदं अदिदियमहत्थं। धुवमचलमणालंबं मण्णेऽहं अप्पगं सुद्धं ।। १९२।। एवं ज्ञानात्मानं दर्शनभूतमतीन्द्रियमहार्थम्। ध्रुवमचलमनालम्बं मन्येऽहमात्मकं शुद्धम्।। १९२।। अहं ममेदं ति अहं ममेदमिति। केषु विषयेषु। देहदविणेसु देहद्रव्येषु, देहे देहोऽहमिति, परद्रव्येषु ममेदमिति। सो सामण्णं चत्ता पडिवण्णो होदि उम्मग्गं स श्रामण्यं त्यक्त्वा प्रतिपन्नो भवत्युत्मार्गम्। स पुरुषो जीवितमरणलाभालाभसुखदुःखशत्रुमित्रनिन्दाप्रशंसादिपरममाध्यस्थ्य-लक्षणं श्रामण्यं यतित्वं चारित्रं दूरादपहाय तत्प्रतिपक्षभूतमुन्मार्ग मिथ्यामार्ग प्रतिपन्नो भवति। उन्मार्गाच्च संसारं परिभ्रमति। ततः स्थितं अशुद्धनयादशुद्धात्मलाभ एव।। १९०।। अथ शुद्धनयाच्छुद्धात्मलाभो भवतीति निश्चिनोतिणाहं होमि परेसिं, ण मे परे संति नाहं भवामि परेषाम् , न मे परे सन्तीति समस्तचेतनाचेतनपरद्रव्येषु स्वस्वामिसम्बन्धं मनोवचनकायैः कृतकारितानुमतैश्च स्वात्मानुभूतिलक्षणनिश्चयनयबलेन पूर्वम જ્ઞાન જ એક હું છું” એમ અનાત્માને છોડીને, આત્માને જ આત્માપણે ગ્રહીને, પારદ્રવ્યથી વ્યાવૃત્તપણાને લીધે આત્મારૂપી જ એક અગ્રમાં ચિંતાને રોકે છે, તે એકાગ્રચિતાનિરોધક (એક વિષયમાં વિચારને રોકનારો આત્મા ) તે એકાગ્રચિંતાનિરોધના સમયે ખરેખર શુદ્ધાત્મા હોય છે. આથી નક્કી થાય છે કે શુદ્ધનયથી જ શુદ્ધ આત્માની પ્રાપ્તિ થાય છે. ૧૯૧. હવે, ધ્રુવપણાને લીધે શુદ્ધ આત્મા જ ઉપલબ્ધ કરાવાયોગ્ય છે એમ ઉપદેશ છેઃ मेरीत शन-शान छ, द्रिय-मतीत भार्थ छ, भानुहुँ-मालवन २डित, 4 शुद्ध,निश्चल, ध्रुप.छे. १८२. अन्वयार्थ:- [अहम् ] हुँ [ आत्मकं ] त्याने [ एवं ] मे शत. [ ज्ञानात्मानं ] ALLis, [ दर्शनभूतम् ] शनभूत, [अतीन्द्रियमहार्थं ] मतान्द्रय महा ५४ार्थ, [ ध्रुवम् ] ध्रुव, [अचलम् ] अयण, [अनालम्बं ] नि भने [शुद्धं ] शुद्ध [ मन्ये ] मार्नु छु. ૧. વ્યાવૃત્તપણું = ભિન્નપણું २. मन = विषय; ध्येय; मातबन. 3. मेातिनिरोध = मे ४ विषयमां-ध्येयमा-वियारने रोत. [भेडायतिनिरोध ते ध्यान छ.] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy