SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates 330 પ્રવચનસાર [ भगवान श्रीकुंडु यथोदितस्निग्धरूक्षत्वस्पर्शविशेषासंभावनया चैकाङ्गविकलत्वात्।।१७३।। अथैवममूर्तस्याप्यात्मनो बन्धो भवतीति सिद्धान्तयति रूवादिएहिं रहिदो पेच्छदि जाणादि रूवमादीणि। दव्वाणि गुणे य जधा तह बंधो तेण जाणीहि।। १७४।। रूपादिकै रहितः पश्यति जानाति रूपादीनि। द्रव्याणि गुणांश्च यथा तथा बन्धस्तेन जानीहि।। १७४ ।। येन प्रकारेण रूपादिरहितो रूपीणि द्रव्याणि तद्गुणांश्च पश्यति जानाति च, तेनैव प्रकारेण रूपादिरहितो रूपिभिः कर्मपुद्गलैः किल बध्यते; अन्यथा कथममूर्तो मूर्तं पौद्गलं कर्म कथं बध्नाति, न कथमपीति पूर्वपक्षः।। १७३ ।। अथैवममूर्तस्याप्यात्मनो नयविभागेन बन्धो भवतीति प्रत्युत्तरं ददाति-रूवादिएहिं रहिदो अमूर्तपरमचिज्ज्योतिःपरिणतत्वेन तावदयमात्मा रूपादिरहितः। तथाविधः सन् किं करोति। पेच्छदि जाणादि मुक्तावस्थायां युगपत्परिच्छित्तिरूपसामान्यविशेषग्राहककेवलदर्शनज्ञानोपयोगेन यद्यपि तादात्म्यसंबन्धो नास्ति तथापि ग्राह्यग्राहकलक्षणसंबन्धेन पश्यति जानाति। कानि कर्मतापन्नानि। रूवमादीणि दव्वाणि रूपरसगन्धस्पर्शसहितानि मूर्तद्रव्याणि। न केवलं द्रव्याणि गुणे य जधा तद्गुणांश्च यथा। अथवा यथा कश्चित्संसारी અસંભવ હોવાને લીધે એક અંગ વિકળ છે (અર્થાત બંધયોગ્ય બે અંગોમાંથી એક અંગ ખામીવાળું छ-स्पर्श विनानुं डोपाथी धनी योग्यतावाणुं नथी ). १७3. હવે આત્મા અમૂર્ત હોવા છતાં તેને આ પ્રમાણે બંધ થાય છે એવો સિદ્ધાંત નક્કી કરે છે: જે રીતે દર્શન-જ્ઞાન થાય રૂપાદિનું-ગુણ-દ્રવ્યનું, તે રીત બંધન જાણ મૂર્તિરહિતને પણ મૂર્તિનું. ૧૭૪. सन्वयार्थ:- [ यथा] ४ ते [रूपादिकैः रहितः] ३५हित (पने ) [रूपादीनि ] 34हिने-[ द्रव्याणि गणान च] द्रव्योने तथा सोने (३४ी द्रव्याने तथा तमना ोने)-[पश्यति जानाति] हेथे छ भने छ, [ तथा] तेरीत [ तेन] तेथी साथे (-१३पीने ३४ी साथे) [बंध: जानीहि ] jal. ટીકાઃ- જે પ્રકારે રૂપાદિરહિત (જીવ) રૂપી દ્રવ્યોને તથા તેમના ગુણોને દેખે છે અને જાણે છે, તે જ પ્રકારે રૂપાદિરહિત (જીવ) રૂપી કર્મપુગલો સાથે બંધાય છે; કારણ કે Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy