SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૩૧) પ્રવચનસાર [ भगवानश्रीनुज्ञातृत्वमस्ति; तानि खलु मां कारकानुज्ञातारमन्तरेणापि क्रियमाणानि। ततोऽहं तत्कारकानुज्ञातृत्वपक्षपातमपास्यास्म्ययमत्यन्तं मध्यस्थः।। १६०।। अथ शरीरवाङ्मनसां परद्रव्यत्वं निश्चिनोति देहो य मणो वाणी पोग्गलदव्वप्पग त्ति णिद्दिट्ठा। पोग्गलदव्वं हि पुणो पिंडो परमाणुदव्वाणं।। १६१।। देहश्च मनो वाणी पुद्गलद्रव्यात्मका इति निर्दिष्टाः। पुद्गलद्रव्यमपि पुनः पिण्ड: परमाणुद्रव्याणाम्।। १६१ ।। शरीरं च वाक् च मनश्च त्रीण्यपि परद्रव्यं, पुद्गलद्रव्यात्मकत्वात्। पुद्गलद्रव्यत्वं तु तेषां पुद्गलद्रव्यस्वलक्षणभूतस्वरूपास्तित्वनिश्चितत्वात्। तथाविधपुद्गलद्रव्यं त्वनेकपर तात्पर्यम्।। १६० ।। अथ कायवाङ्मनसां शुद्धात्मस्वरूपात्परद्रव्यत्वं व्यवस्थापयति-देहो य मणो वाणी पुग्गलदव्वप्पग त्ति णिद्दिट्ठा देहश्च मनो वाणी तिस्रोऽपि पुद्गलद्रव्यात्मका इति निर्दिष्टाः। कस्मात्। व्यवहारेण जीवेन सहैकत्वेपि निश्चयेन परमचैतन्यप्रकाशपरिणतेर्भिन्नत्वात्। पुद्गलद्रव्यं किं भण्यते। पुग्गलदव्वं हि पणो पिंडो परमाणदव्वाणं पदलद्रव्यं हि स्फट पुनः पिण्ड: समहो भवति। केषाम। परमाणुद्रव्याणामित्यर्थः ।। १६१ ।। अथात्मनः शरीररूपपरद्रव्याभावं તેનો અનુમોદક નથી; હું કર્તા-અનુમોદક વિના પણ (અર્થાત્ હું તેમના કર્તાનો અનુમોદક હોયા વિના પણ ) તેઓ ખરેખર કરાય છે. માટે તેમના કર્તાના અનુમોદકપણાનો પક્ષપાત છોડી હું આ અત્યંત मध्यस्थ छु. १६०. હવે, શરીર, વાણી અને મનનું પરદ્રવ્યપણું નક્કી કરે છે: મન, વાણી તેમ જ દેહ પુદગલદ્રવ્યરૂપ નિર્દિષ્ટ છે; ને તેહ પુદ્ગલદ્રવ્ય બહુ પરમાણુઓનો પિંડ છે. ૧૬૧. अन्वयार्थ:- [ देहः च मनः वाणी] हेह, मन भने वा [पुद्गलद्रव्यात्मकाः] पुलद्रव्यात्म [इति निर्दिष्टाः ] (पीतहेवे ) छ; [ अपि पुनः] अने [ पुद्गलद्रव्यं ] ते हे ५६सद्रव्य [ परमाणुद्रव्याणां पिण्डः ] ५२भाद्रव्योनो पिंड छ. ટીકાઃ- શરીર, વાણી અને મન ત્રણેય પારદ્રવ્ય છે, કારણ કે પુદ્ગલદ્રવ્યાત્મક છે. તેમને પુદ્ગલદ્રવ્યપણું છે, કારણ કે તેઓ પુદ્ગલદ્રવ્યના સ્વલક્ષણભૂત સ્વરૂપ-અસ્તિત્વમાં Please inform us of any errors on [email protected]
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy